________________
१३६
श्रीसिद्धप्राभृतं सटीकम् संखेज्जगुणा ४, तिरिक्खजोणिगेहिं असंखेज्जगुणा ५, देवीहिं संखेज्जगुणा ६, देवेहिं संखेज्जगुणा ७ । इति सूत्रार्थः । विस्तरार्थस्त्वयम्-"गइ इंदिए य काए" अस्य द्वारत्रयस्य गतिमधिकृत्योक्तम् ॥९४|| इंदिए त्ति “एगिदिएहिं" गाहा । एगिदिएहिं अणंतरागया सिद्धा थोवा १, पंचिदिएहि संखेज्जगुणा २ । काए त्ति सव्वत्थोवा वणप्फईकाइएहिं अणंतरागया सिद्धा १, पुढविकाइएहिं अणंतरागया संखेज्जगुणा २, आउकाइएहि संखेज्जगुणा ३, तसकाइएहिं संखेज्जगुणा ४ ॥९५।। संपयं एगओ भण्णइ-"णरगचउत्था" गाहा ॥ सव्वत्थोवा चउत्थपुढवीओ अणंतरागया सिद्धा १, तच्चाओ संखेज्जगुणा २, दोच्चाओ संखेज्जगुणा ३, पत्तेयबायरपज्जत्तयवणप्फइहितो संखेज्जगुणा ४, बायरपज्जत्तपुढविकाइएहितो संखेज्जगुणा ५, एवं आउक्काइएहिं संखेज्जगुणा ६, भवणवासिणीहिं संखेज्जगुणा ७, भवणवासीहिं संखेज्जगुणा ८, वाणमंतरीहिं संखेज्जगुणा ९, वाणमंतरेहिं संखेज्जगुणा १०, जोइसिणीहिं संखेज्जगुणा ११, जोईसिएहि संखेज्जगुणा १२ ॥९६॥ "मणुसी" गाहा ॥ मणुस्सीहिं संखेज्जगुणा १३, मणुस्सेहिं संखेज्जगुणा १४, पढमणेरइएहिं संखेज्जगुणा १५, तिरिक्खीहिं संखेज्जगुणा १६, तिरिक्खेहि संखेज्जगुणा १७, अणुत्तरोववाइएहितो आढत्तं हेट्ठाहुत्तं ताव आणेयव्वं जाव सणंकुमार त्ति ॥१७॥ "ईसाणदेवि" गाहा ॥ ततो ईसाणदेवीहिं संखेज्जगुणा, तओ सोहम्मदेवीहिं संखेज्जगुणा, ततो ईसाणदेवेहिं संखेज्जगुणा, तओ सोहम्मदेवेहि संखेज्जगुणा । गइ त्ति सम्मत्तं ॥९८॥
वेदद्वारमाहथोवा णपुंस इत्थी, संखा संखागुणा तओ पुरिसा । ताणमणंतरमागय-भेयाण वि ते वि एमेव ॥१९॥॥ वेददारं ॥
"थोवा णपुंस" गाहा ॥ सव्वथोवा णपुंसगसिद्धा १, इत्थीसिद्धा संखेज्जगुणा २, पुरिससिद्धा संखेज्जगुणा ३ । संपयं अणंतरागएऽहिकिच्चाहताणं अणंतरागयभेयाण वि ते वि एमेव । कहं ? नपुंसगेहितो अणंतरागया सव्वत्थोवा णपुंसगसिद्धा १, तेहिंतो चेव इत्थीसिद्धा संखेज्जगुणा २, तेहितो