SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १३० श्रीसिद्धप्राभृतं सटीकम् सम्भवादित्यर्थः । तओ अट्ठसयसिद्धा संखेज्जगुणा, जम्बुद्दीवभरहेरवयविदेहाइसु सट्ठाणओ लब्भंति त्ति काउं । तथा द्विरावृत्तेायात्सङ्ख्येयगुणा भवन्ति शेषा अप्यल्पबहुत्वविकल्पाः, तद्यथा "सव्वत्थोवा जलसिद्धा १, थलसिद्धा संखेज्जगुणा २।। सव्वत्थोवा समुद्दसिद्धा १, दीवसिद्धा संखेज्जगुणा २" ॥ इत्यादि । एतच्च विशेषवक्तव्यतायां वक्ष्यति ‘सामुद्ददीवजलथल' इत्यादीति गाथार्थः ॥७९॥ एवं तावदियमनन्तरसिद्धप्ररूपणा कृता । अधुना परम्परसिद्धप्ररूपणा क्रियते, अल्पबहुत्वविस्तराधिगमार्थम् । यदुक्तं प्राक् “ते तु अणंतरसिद्धा, परंपरा चेव होंति णायव्वा ।" तत्र परम्परसिद्धप्ररूपणातिदेशमाह जेण कमेण परूवण, सिद्धाण अणंतराण दारेसुं । तेण कमेण परंपर-सिद्धा वि परूविया दुविहा ॥८०॥ जेण कमेण परूवणं सिद्धाणमणंतराण ‘दारेसुं' सत्पदप्ररूपणादिषु मूलद्वारेषूत्तरेषु च क्षेत्रादिमार्गणाद्वारेषु तेण कमेण परंपरसिद्धा वि परूविया दट्ठव्वा इति वक्कसेसो । तत्र प्ररूप्यमाणप्ररूपणयोरभेदात् सैषा परम्परसिद्धप्ररूपणा वक्ष्यमाणा द्विविधेति गाथार्थः ॥८०॥ तां चाहउप्पज्जमाणगपरं-परा उजा होइ अट्ठसमया उ। तेण परेण परंपर-पच्चुप्पण्णा मुणसु सिद्धा ॥८१॥ "उप्पज्जमाण" गाहा ॥ तत्रैका उत्पद्यमानकनयाभिमता परम्परा । सा पुनः का ?, जा 'होइ अट्ठसमया उ' तुशब्दो विशेषणार्थः, द्विप्रभृति यावद्भवन्त्यष्टसमयास्ते नैरन्तर्येण सिद्धिक्रियायोगादुत्पद्यमानकनयपक्षमापतितेति वाक्यशेष इति भावार्थः, 'तेण परेणं'ति ततोऽष्टभ्यः समयेभ्यः परतो नियमतः सिद्धिक्रियाव्यवच्छेदात्परम्परपूर्वोत्पन्ननयाभिमताम् । 'जानीध्वम् सिद्धान्' इति एवं परम्परपूर्वोत्पन्नभावप्रज्ञापनीयनयमतेन यथोक्तलक्षणोत्पद्यमानपरम्परभाव
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy