________________
श्रीसिद्धप्राभृतं सटीकम्
१२९ मग्गणादारेसु पुच्छियव्वो । जहा-कयराहिंतो खेत्तकालगइहितो अणंतरागया सिझंति ?, वागरणं, अहोलोगदसवाससहस्सा णिरयगइमाइअणंतरागया णेरयाई चउगइगा वि सिझंति । पच्चुप्पण्णणयावेक्खाए पुण सव्वहिं खइओ भावो पण्णवेयव्वो, जम्हा खइएणं सिझंति, खातियजीवपरिणामदुगसण्णिवाएण वा। एवं तिव्वघाइकम्मोवसमेणं उवसमिओ भावो दुविहो सम्मत्तचारित्तलक्खणो । खाइओ सम्मत्तचारित्ताई णवविहो । खाओवसमिओ णाणण्णाणदरिसणाई अट्ठारसविहो । पारिणामिओ भव्वत्तजीवत्ताइओ । एए सव्वे वि जहक्कमेण वण्णेउं खेत्ताइएसु एएसिं पुच्छा वागरणं च पुव्वभावणयं पडुच्च वत्तव्वं । पडुपण्णं तु पडुच्च 'सव्वहिं' खेत्ताइदारसंकुले जहासंभवं खइओ वत्तव्वो त्ति गाथार्थः ॥७७॥ उक्तं भावद्वारम् ।
सम्प्रत्यल्पबहुत्वद्वारातिदेशमाहअप्पाबहुयं एत्थं, खेत्ताईएसु जंतु उक्कोसं । संखगुणं तुल्लं वा, दव्वपमाणेहिँ साहेज्जा ॥७॥
"अप्पाबहुयं" गाहा ।। अप्पाबहुयं दव्वप्पमाणादीहिं साहेज्ज त्ति वाक्याभिसम्बन्धः । 'अत्र' सिद्धप्राभृते क्षेत्रादिषु मार्गणाद्वारेषु मध्ये यदेवोत्कृष्टमल्पबहुत्वं मार्गितम् “सिद्धाणेगा थोवा एक्कगसिद्धा उ संखगुणा" इत्यादि, एतदेवाह-'संखगुणं तुल्लं वा' । तदेतद्रव्यप्रमाणादभ्यूह्य 'साहेज्ज' कथयेदिति गाथार्थः ॥७८॥
अधुनाऽतिदेशविशेषमाहचउदसगा तह वीसा, वीसपुहत्ता य जे य अट्ठसया । तुल्ला थोवा तुल्ला, संखेज्जगुणा भवे सेसा ॥७९॥ ॥ अप्पबहुदारं ॥ ___ "चउदस" गाहा ॥ पुव्वद्धस्स जहासंखं पच्छद्धेण संबंधो । चउ-दसगा दो वि तुल्ला, जओ चउक्कसिद्धा तित्थगरा जले उड्डलोए एवमाइ, दससिद्धा संहरणओ हरिवस्ससुसमसुसमाइसु, तओ तुल्ला । वीसगसिद्धा इत्थी अहोलोगेगविजयाइसु, अओ चउ-दसगेहितो थोवा । वीसपुहुत्तसिद्धा सव्वाहोलोगबुद्धीबोहियादी, अतो वीसगेहिं तुल्ला, स्वल्पक्षेत्रकालकादाचित्कत्व