________________
१२८
श्रीसिद्धप्राभृतं सटीकम् ___"उक्कोस" गाहा ॥ उक्कसियाए ओगाहणाए जहणियाए जवमज्झाए अ सेढीए असंखेज्जइभागो । अजहण्णुक्कोसियाए वासं अहियं । सव्वत्थ जहण्णओ समओ दट्ठव्वो त्ति गाथार्थः ॥७४॥ उत्कृष्टद्वारमाहउयहिअसंखो भागो, अप्परिवडियाण सेस संखसमा । वासाहियं अणंते, समओ उ जहण्णओ होइ ॥७५॥॥ दारं ॥
"उदहि" गाहा ॥ सागरोवमस्स असंखेज्जइभागो अप्परिवडियाणं । सेसाणं-संखेज्जकालपडियअसंखेज्जकालपडियाणं संखेज्जा वाससहस्सा । वासं अहियं अणंतकालवडियाणं । सव्वेसिं जहण्णो समओ होइ त्ति गाथार्थः ।।७५॥
साम्प्रतमन्तरादिद्वारत्रयं व्याचिख्यासुराहसंतरनिरंतराणं, एगाणेगाण अंतरुक्कोसं । संखेज्जवास समओ, जहण्णयं ओघओ होइ ॥७६॥
॥अंतरदारं गयं ॥ "संतर" गाहा । सान्तरं वा सिध्यतामेककानामनेकेषां वा 'निरंतराणं 'ति नैरन्तर्येण वा सिध्यतामन्तरमुत्कृष्टं सङ्ख्येयानि वर्षसहस्राणि, जघन्यः समय ओघतः सर्वत्रान्तरं इति गाथार्थः ॥७६।। षष्ठं मूलद्वारमन्तरं समाप्तम् ॥
साम्प्रतं भावद्वारमाहभावे ओदइयाई, सव्वे वि जहक्कमेण वण्णेउं ।
खेत्ताइएसु पुच्छा, वागरणं सव्वहिं खइओ ॥७७॥॥ भावदारं ॥
"भावे" गाहा ॥ भावद्वारमधिकृत्यौदयिकादीन् सर्वानेव भावान् यथाक्रमेण वर्णयित्वा, तद्यथा-उदएणं कम्माणं णिप्फण्णो ओदइओ गइकसायाइएगवीसभेयभिन्नो अणंतरभावपण्णवगणयावेक्खाए खेत्ताइएसु
१. 'उक्कोसियाए' ख । २. 'य' क । ३. '-लपडिव-' ख । ४. '-ण्णओ' ख।