________________
श्रीसिद्धप्राभृतं सटीकम्
१२७ पच्छाकडाणं अट्ठारस कोडाकोडीओ साइरेगाओ । व्यञ्जिते छेदपरिहाररहिते चैतदेव वर्षं साधिकम् । कथम् ? सामाइयसुहुमअक्खायपच्छाकडाणं संवच्छरं सातिरेगं, सामाइयच्छेदोवट्ठावणीयसुहुमअहक्खायपच्छाकडाणं अट्ठारस कोडाकोडीओ सातिरेगाओ, पंचहि पच्छाकडाणं पि ता चेव अट्ठारस साहियाओ । सेसाण वि द्वयोरनयोर्विकल्पयोः समयः 'इतरं' जघन्यमिति गाथार्थः ॥७१॥
बुद्धद्वारमाहबुद्धेहिँ बोहियाणं, वासहियं सेसयाण संखसमा । पुव्वसहस्सपुहुत्तं, होइ सयंबुद्ध सम इयरं ॥७२॥
"बुद्धेहिँ" गाहा ॥ 'वासहियं' ति साधिकम् । शेषाणां विकल्पानां पत्तेगबुद्धाणं बुद्धबोहियाणं च इत्थीणं 'संखसम'त्ति संखेज्जाणि वासहस्साणि । सयंबुद्धाणं पुण पुव्वसहस्सपुहत्तं, समयः 'इतरं' जघन्यमिति गाथार्थः ॥७२॥ ज्ञानद्वारमाह
दुगणाण मइसुयाणं, पलियासंखेज्जभाग सेसाणं । वासहियं मणपज्जव-णाणरहे सेस संखसमा ॥७३॥
"दुगणाण" गाहा ॥ दुगणाणपच्छाकडाणं पलिओवमस्स असंखेज्जइभागं । तिणाणपच्छाकडाणं संवच्छरं साइरेगं । चउणाणपच्छाकडाणं संखेज्जाणि वाससहस्साणि । वंजिए मइसुयाणं पलियासंखेज्जभागो । सेसाणं विगप्पाणं वासं अहियं, तंजहा-आभिणिबोहियसुयओहिनाणपच्छाकडाणं, एयं 'मणपज्जवणाणरहे'त्ति मण(पज्जव)णाणरहियाणं । सहियाणं पुण सेसभंगाणं आभिणिबोहियसुयमणपज्जवणाणपच्छाकडाणं चउपच्छाकडाणं वा 'संखसम'त्ति संखेज्जाणि वाससहस्साणि त्ति गाथार्थः ॥७३॥
अवगाहनाद्वारमाहउक्कोसजहण्णोगा-हणाण सेढीऍऽसंखभागं तु । वासाहियं तु सेसे, जहन्न समओ उ दट्ठव्वो ॥७४॥॥ दारं ॥