SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १२६ श्रीसिद्धप्राभृतं सटीकम् वेए त्ति दारमाह एगसमयं जहण्णं, संखा वासाण पुंसइत्थीसुं । पुरिसे वासं अहियं, अनंतरं तेसु एमेव ॥ ६८ ॥ ॥ दारं ॥ " एगसमयं " गाहा ॥ पुरिससिद्धाणं पुरिसाणंतरसिद्धाण य दोण्हं पि भंगाणं अंतरं वासं अधियं । सेसपुरिसे इत्थिणपुंसगभंगेसु संखिज्जाणि वाससहस्साणि अंतरं ति गाथार्थः ॥६८॥ तीर्थद्वारमाह पुव्वसहस्सपुहुत्तं, तित्थगर अनंतकाल तित्थगरी । णोतित्थगरा वासा - हिंगं तु सेसा उ संखसमा ॥ ६९ ॥ ॥ दारं ॥ "पुव्वसहस्स" गाहा 'कण्ठ्या । णवरं सेसेसु भंगेसु 'संखसमे 'त्ति संखेज्जवाससहस्स त्ति गाथार्थः ॥ ६९ ॥ लिङ्गद्वारमाह— एएसिं च जहणणं, समओ तं चिय सलिंगमाईणं । वासहियं तु सलिंगे, परं तु सेसा उ संखसमा ॥७०॥ ॥ दारं ॥ " एएसिं च" गाहा || 'एएसिं' तित्थगरादीणं जहण्णं समओ, तं चिय अंतरं समओ सलिंगमादीणं, संवच्छरं साहियं सलिंगे, 'परं तु' उक्कोसयं पुण एयं । 'सेसा उ' अण्णलिंगगिहिलिंगसिद्धा संखेज्जाओ समाओ अंतरं काउं सिज्झंति त्ति गाथार्थः ॥७०॥ चरित्रद्वारमाह तिचरिते वासहियं, वंजिय छेयपरिहाररहिए य । अट्ठार कोडकोडी, सेसा उक्कस्स सम इयरं ॥ ७१ ॥ "तिचरिते " गाहा || अव्वंजिए तिचरित्तपच्छाकडाणं वासं अहियं उक्कोसमंतरं, चउचरित्तपच्छागडसिद्धाणं संखेज्जाणि वाससहस्साणि, पंचहि १. 'कंठा' क ।
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy