________________
१२६
श्रीसिद्धप्राभृतं सटीकम्
वेए त्ति दारमाह
एगसमयं जहण्णं, संखा वासाण पुंसइत्थीसुं । पुरिसे वासं अहियं, अनंतरं तेसु एमेव ॥ ६८ ॥ ॥ दारं ॥
" एगसमयं " गाहा ॥ पुरिससिद्धाणं पुरिसाणंतरसिद्धाण य दोण्हं पि भंगाणं अंतरं वासं अधियं । सेसपुरिसे इत्थिणपुंसगभंगेसु संखिज्जाणि वाससहस्साणि अंतरं ति गाथार्थः ॥६८॥
तीर्थद्वारमाह
पुव्वसहस्सपुहुत्तं, तित्थगर अनंतकाल तित्थगरी । णोतित्थगरा वासा - हिंगं तु सेसा उ संखसमा ॥ ६९ ॥ ॥ दारं ॥ "पुव्वसहस्स" गाहा 'कण्ठ्या । णवरं सेसेसु भंगेसु 'संखसमे 'त्ति संखेज्जवाससहस्स त्ति गाथार्थः ॥ ६९ ॥
लिङ्गद्वारमाह—
एएसिं च जहणणं, समओ तं चिय सलिंगमाईणं । वासहियं तु सलिंगे, परं तु सेसा उ संखसमा ॥७०॥ ॥ दारं ॥
" एएसिं च" गाहा || 'एएसिं' तित्थगरादीणं जहण्णं समओ, तं चिय अंतरं समओ सलिंगमादीणं, संवच्छरं साहियं सलिंगे, 'परं तु' उक्कोसयं पुण एयं । 'सेसा उ' अण्णलिंगगिहिलिंगसिद्धा संखेज्जाओ समाओ अंतरं काउं सिज्झंति त्ति गाथार्थः ॥७०॥
चरित्रद्वारमाह
तिचरिते वासहियं, वंजिय छेयपरिहाररहिए य ।
अट्ठार कोडकोडी, सेसा उक्कस्स सम इयरं ॥ ७१ ॥
"तिचरिते " गाहा || अव्वंजिए तिचरित्तपच्छाकडाणं वासं अहियं उक्कोसमंतरं, चउचरित्तपच्छागडसिद्धाणं संखेज्जाणि वाससहस्साणि, पंचहि
१. 'कंठा' क ।