________________
श्रीसिद्धप्राभृतं सटीकम्
१२५ सव्वं चेदमेव सत्थं चिंतिज्जइ महासिद्धपाहुडपण्णवणाए ओसप्पिणीउस्सप्पिणीवत्तिसु 'दोसु दोसु समएसु तुल्लाणुभावेसु कालसेढीए सिद्धविसेसपण्णवणत्थमिति गाथार्थः ॥६४॥ ॥६५॥
साम्प्रतमेकान्तदुष्षमयोरुत्कृष्टमन्तरमाहओसप्पिणी असंखा, साहरणुक्कस्स अंतरं होइ। अइदुस्समाण दोण्ह वि, एक्को समओ जहण्णेणं ॥६६॥॥ दारं ॥ "ओसप्पिणी असंखा" गाहा सुगमेति गाथार्थः ॥६६।। अधुना गतिद्वारमाहएगसमयं जहण्णं, वासा संखेज्ज सव्वगइसु पि । साहियवासं वेमा-णिएसु पडिया व जे जत्थ ॥६७॥ ॥ दारं ॥
"एगसमयं" गाहा ।। 'वासा संखेज्ज' त्ति वाससहस्सा संखेज्जा, एवं सव्वत्थ दट्ठव्वं जत्थ संखेज्जवासगहणं । 'सव्वगइसुं पि' णिरयतिरियमणुयदेवगइहितो अणंतरागताणमेव अंतरं साहियं संवच्छरं, 'वेमाणिएसु पडिया व जे जत्थ 'त्ति जहा णेरइएहिं उक्कोसेणं वाससहस्सं उवएसेण हेउणा संखेज्जाणि वाससहस्साणि । उवएसं लहिउं संबुद्धा सिद्धा, हेउं-निमित्तमित्तं दटुं संबुद्धा सिद्धा, एवं सव्वत्थ दट्ठव्वं । तिरिक्खजोणिगेहिं उवएसेण वाससयपुहुत्तं हेउणा संखेज्जाणि । एवं तिरिक्खजोणिणीहिं मणुस्सेहि मणुस्सीहिं देवीहिं देवेहि वासं साइरेगं उवएसओ हेउणा वाससहस्सा संखा । एगिदिएहिं पंचिदिएहिं-पुढविआउवणस्सइंगब्भवक्कंतिएहिं आई काउं जाव दोच्चा 'पुढवि त्ति एएहिं सव्वेहि संखेज्जाणि वाससहस्साणि । ईसाणएहिं सोहम्मएहिं य संवच्छरसाइरेगं । ईसाणसोहम्मदेवीहि संखेज्जवाससहस्सा अंतरं, एवं सेसा वि नेयव्वा । 'गई' त्ति गयं ॥६७॥
१. 'दोसु स-' क-ख-ग-घ । २. "उस्सप्पिणी" क-ख-ग-घ । ३. '-त्तमेत्तं' ग-घ-ङ। ४. '-इमणुस्सगब्भव-' ङ। ५. 'पुढवि त्ति । ईसाणसोहम्मदेवीहिं सखेज्जवाससहस्सा अंतरं । गइत्ति गयं' क-ख-ग-घ ।