SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १२४ श्रीसिद्धप्राभृतं सटीकम् पि ओसप्पिणिउस्सप्पिणीण एगतो दोण्हं दोण्हं अरगाणं उक्कोसं अंतरं चिंतिज्जति-तत्थ दूसमाए दूसमाए य दोण्हं पि किं अंतरं ?, भण्णति-एताओ चेव वीस विसुद्धा विभागेणं कोडाकोडी जम्मतो कालतो किंचूणचूलसीतिवाससहस्सूणाओ, जतो उस्सप्पिणीए दूसमा जाता दूसमसुसमाए सिझंति । तक्कालतो जंबुणामादी साहरणतो पुण बिचत्तालीसवाससहस्सूणाओ, एवं ताव दूसमारगाणं दोण्हं । सेसारगाणं पि उवरिहत्तं णेतव्वं ॥६४॥ जतो आह-"जं सेसं पत्तेयंतरं तु" गाहा ॥ उवउत्ता जं अण्णं तं सेसं दोण्हं दोण्हं अरगाणं पत्तेयं अंतरं उक्कोसं किं होति ?-'ओघम्मि' उस्सप्पिणिओसप्पिणीदुगे सामण्णेणं विवक्षिते 'दुगदुगविसुद्धा' ता चेव वीसकोडाकोडीओ कोडाकोडिदुगेण विसुद्धाओ संतीओ इमं होति-उस्सप्पिणीदूसमसुसमाचरमंताओ उवरिहत्तं आढत्तं जाव ओसप्पिणीदूसमसुसमादि त्ति, एत्थ अट्ठारस कोडाकोडीओ । एवं उस्सप्पिणीसुसमदूसमाचरमंताओ आढत्तं जाव ओसप्पिणीसुसमदूसमाचरमंतो जत्थ मरुदेवीसिद्धा एत्थंतरं सोलस कोडाकोडीओ त्ति । किमेतदेवमरकान्तरं गृह्यते ? इति चेदुच्यते, 'उभओ बहुयरउक्कोसगं तु' 'उभओ'त्ति द्वयोरपि जन्मतत्कालसंहरणलक्षणतत्कालयोर्बहुतरमुत्कृष्टमन्तरं लभ्यते इति कृत्वा, सङ्क्षपेण द्वयोरपि कालयोर्युगपदेकप्रयत्नेनैतदन्तरं प्रारब्धं तेन संहरणतः सुषमदुष्षमाचरमान्तसिद्धस्य द्वितीयसुषमदुष्षमारकादिसिद्धस्य चैताः षोडशान्तरम्, जन्मतत्कालतस्तु सिद्धस्य सम्भवान्यथानुपपत्तेरष्टादशैवेत्यलं प्रसङ्गेन । प्रकृतं प्रस्तुमः-तओ सुसमदुसमंतराओ सोलसहिंतो दुगे सुद्धे चोद्दस कोडाकोडीओ उस्सप्पिणीसुसमादिसंहरणसिद्धस्स ओसप्पिणीसुसमाचरमंतसिद्धस्स य एवं अंतरं होइ । एतत्पुनः किमेवं गृह्यते ? इति चेदुच्यते, अनयोद्वयोः समयोरपि तुल्यानुभावत्वात्प्रायस्तुल्यसिद्धराशिख्यापनार्थम्, एतच्च कालश्रेण्यां भावयिष्यत इति । सुसमंतरओ दुए सुद्धे दुवालसकोडाकोडीओ एगंतसुसमाणं अंतरं एवं चेव भावत्थसहियं दट्ठव्वं । एवं ताव एयं उक्कोसं अंतरं, समओ जहण्णेणं एक्को । १. '-दुगुण-' क-ख-ग-घ । २. द्वयोद्वयोः समयो-' ख-ग-घ-ङ।
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy