SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धप्राभृतं सटीकम् १२३ "जम्मतो" गाहा ॥ भरहेरवएसु 'तिसुं' ति तिसु अरगेसु अंतरं भाणितव्वं सुसमदूसमाए १ दूसमसुसमाए २ दूसमाए य ३, जओ एत्थ जाया सिझंति, तत्थ दुसु जायाणं अट्ठारसकोडकोडुदधी' ओसप्पिणीसत्का नव उस्सप्पिणीसत्काश्च नव एकान्तसुषमाद्याः, एता अष्टादश समाद्वयेऽप्योघतो विवक्षिताः । साहरणे 'संखवासा' वाससहस्सा एए दट्ठव्वा । सेसेसु अरएसु एगंतसुसमाइसु तिसु ट्ठिई, 'सुसमासुसमाइसु संहारस्याविशेषात्, जहण्णओ समओ सर्वत्रान्तरमिति गाथार्थः ॥६३॥ साम्प्रतं द्वियोरप्यवसर्पिण्युत्सपिण्योविभागत आह ओसप्पिणिउस्सप्पिणि, जम्मतो उगुवीसकोडकोडुदही । दस साहरणे अहिया, वीस विसुद्धा विभागेणं ॥६४॥ जं सेसं पत्तेयं-तरं तु ओघम्मि दुगदुगविसुद्धा । उभओ बहुतरउक्को-सयं तु समओ जहण्णेणं ॥६५॥ "ओसप्पिणिउस्सप्पिणी" गाहा ॥ द्वयोरपि जम्मओ उगुवीसकोडकोडुदधी जहा जंबुणामस्स मरुदेवीए य अंतरं उस्सप्पिणीसंबंधिणीओ दस ओसप्पिणीए य एगंतसुसमादीणं केरियाओ णव, एवं उगुवीसा उस्सप्पिणीए वि। 'दस साहरणे अहिया' उस्सप्पिणीए साहरितसिद्धा पुणो अण्णे उक्कोसतो केवइकालेणं ओसप्पिणीए चेव सिज्झिहिंति ?, दसहिं कोडाकोडिहिं संखेज्जवाससहस्सब्भहियाहिं, जओ एगंतसुसमाए संखेज्जवाससहस्सा उक्कोसं अंतरं दिटुं, एवं उस्सप्पिणीए वि । 'वीस विसुद्धा विभागेणं' ति जम्मतो साहरणतो य एगंतविभागेणं पुण वीसाए कोडाकोडीणं विसुद्धाए, जहा दूसमादीए सिद्धा पुणो तम्मि चेव तत्र कालतो जंबूणामादी विदेहगा वा "संहरणतो केवतिकालेण सिज्झिहिंति ?, भण्णइ, वीसाए विसुद्धा कोडा-कोडीहिं । एवं सेसारगेसु वि, एवं उस्सप्पिणीए वि नेयव्वं । संपयं दोण्हं १. 'सुसमादुसमाइसु' ख-ग-घ-ङ। २. 'रप्युत्सर्पिण्यवसर्पिण्योः' क-खग-घ । ३. 'उक्कोसा' क । ४. 'तत्' ग-घ-ङ। ५. 'संहरंता' क-ख-ग-घ ।
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy