________________
१२२
श्रीसिद्धप्राभूतं सटीकम् अट्ठसमए, सेसे चत्तारि समए । चरित्ते त्ति, अवंजिए पंचचरिते चत्तारि समए, सेसे अट्ठसमए । वंजिए सामाइयसुहुम अहक्खाएसु अट्ठ समए, जत्थ परिहारो पडइ तत्थ चत्तारि समए, चरिते त्ति सम्मत्तं । बुद्धे त्ति, सयंबुद्धा दो समए, बुद्धबोहिया अट्ठ समए, पत्तेयबुद्धा चत्तारि समए । णाणे त्ति, 'अव्वंजिए दुण्णाणपच्छाकडा दो समए, तिण्णाणचउण्णाणपच्छाकडा य अट्ठ समए । वंजिए आभिणिबोहियसुयपच्छाकडा दो समए, जहिं ओहिणाणं पडइ तर्हि अट्ठ, सेसेसु णाणसंजोएसु चत्तारि समए । जओ भणियं - " वंजिय मणणाणजुए दसगं" ति । ओगाहण त्ति, उक्कोसियाए ओगाहणाए दो समए, जहण्णियाए ओगाहणाए दो समए, जवमज्झाए चत्तारि समए, अजहण्णाणुक्कोसाए अट्ठ समए, ओगाहणा सम्मत्ता । उक्कस्से त्ति, अपरिवडिया दो समए सिज्झंति, संखेज्जकालपडिया चत्तारि असंखेज्जकालपडिया चत्तारि अणंतकालपडिया अट्ठ समए णिरंतरं सिज्झति । काले ति मूलद्वारं पञ्चमम् । साम्प्रतं
द्रव्यप्रमाणादिविशेषप्रदर्शनार्थमन्तरद्वारमुच्यते - तं च ओघओ विसेसओ वि य २, ओघओ जहण्णेणं एगं समयं उक्कोसेणं छम्मासा | संपयं ओघविभागेहिं अंतरं भण्णइ
जंबुद्दीवे धायइ, ओह विभागे यतिसु विदेहेसु । वासपुहुत्तं अंतर, पुक्खर उभयं पि वासहियं ॥६२॥
" जंबुद्दीवे" गाहा ॥ जंबुद्दीवे धायइसंडे य 'ओहे' त्ति सव्वम्मि चेव दीवे, विभागेणं पुण 'तिसु विदेहेसु' जंबुद्दीवे एक्को दो धायइसंडा एएसु जहण्णेण एक्कं समयं उक्कोसेणं वासपुहुत्तं अंतरं । पुक्खरे 'उभयं पि' ओघओ विभागतोय वासमहियं ति गाथार्थः ॥ ६२॥
जम्मउ भरहेरवर - सुतिसुं अट्ठारकोडकोडुदही ।
"साहरणि संखवासा, सेसेसु जहण्णओ समओ ॥ ६३ ॥
१. ‘अवं-' ख-ग-घ । २. 'वासपुहत्त त्ति' क ख ग घ । ३. 'तीसु' ङ। ४. 'संहरणे' क । 'संहरणे' ङ ।