________________
१२१
श्रीसिद्धप्राभृतं सटीकम् तत्रापि विशिष्टक्षेत्रस्पर्शनयोर्हेतुत्वात्सिद्धद्रव्येयत्तावधारणेन संस्थानविशेषोपलम्भार्थमुत्कृष्टेतरं सिध्यतिक्रियाकालमेव तावदभिधित्सुरिदमतिदिशन्नाहजहिँ अट्ठसयं सिज्झइ, अट्ठय समया णिरंतरं कालं । वीसदसएसु चउरो, सेसा सिझंति दो समए ॥६१॥॥कालदारं गयं ॥
__ "जहिँ" गाहा ॥ यत्र क्वचित्क्षेत्रादौ अष्टशतं सिध्यति अष्टावेव तत्र समया 'निरन्तरं' अविच्छिन्नं सिध्यतिकालो वेदितव्यः । एवं वीसदसएसु चउरो' जहा वीसं च दूसमाइए इत्यादि दस णपुंसेसु इत्यादि । 'सेसा' दशकेभ्यः आरत:यथा जवमज्झे अट्ठ जले चउक्कं, उड्डलोए चउक्कं दिटुं जाव दो पंडगे दो "तित्थगरीत्यादीति गाथार्थः ॥६१॥ एवं ताव ओघओ सुत्तकारेण कालो एगगाहाए चेव अइदिट्ठो । संपयं वित्थरत्थो एईए चेव गाहाए खेत्ताइमग्गणादारक्कमेण विवरिज्जइ-तत्थ खेत्ते ओघेण ५तेलोक्के उक्कोसेणं अट्ठसमया णिरंतरं सिज्झइकालो । विभागेणं पुण जंबुद्दीवे अट्ठसमया, एवं धायइसंडे पुक्खरवरे कम्मभूमीसु सव्वासु भरहेरवएसु विजएसु अट्ठसमया । जले साहरणाए चत्तारि समए, एवं हरिवासाइसु य सव्वखेत्तेसु । अहेलोए चत्तारि, उड्डलोए दो, णंदणे दो, समुद्दे दो, लवणे दो, कालोयणे दो, खेत्ते त्ति गयं । काले त्ति, ओसप्पिणीउस्सप्पिणीणोउस्सप्पि(णीओसप्पि)णीसु ओघओ अणुसमयं अट्ठ समये सिझंति । विभागओ सुसमसुसमाए सुसमाए य चत्तारि समए, सुसमदूसमाए दूसमसुसमाए य अट्ठ समए, दूसमाए अइदूसमाए य चत्तारि समए, एवं उस्सप्पिणीए वि, कालो त्ति सम्मत्तं । गइ त्ति, णिरयगईए अणंतरागया चत्तारि समए, जहिं वेमाणिया पडंति तहिं अट्ठ समए, सेसे चत्तारि, गइ त्ति सम्मत्तं । वेइ त्ति, पुरिसवेयपच्छाकडा पुरिसवेयअणंतरागयपुरिसेसु भंगेसु अट्ठ समए । सेसेसु दससु चत्तारि । वेए त्ति सम्मत्तं । तित्थ त्ति, तित्थगरतित्थे णोतित्थगरसिद्धा अट्ठसमए, एवं तित्थगरीतित्थे णोतित्थगरसिद्धा वि। तित्थगरा दो समए, तित्थगरी दो समए, सेसेसु दससु चत्तारि । लिंगे त्ति, सलिंगे
१. '-स्थानवि-' ख । २. 'उ' क । ३. 'अट्ठसयं' क-ख । ४. 'तित्थगरीओ इ' ख। ५. 'तिलोके' क। ६. 'कालयणे' ख-ङ) ७. '-सु चत्ता-' ख-घ-ग-ङ।