SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ११८ श्रीसिद्धप्राभृतं सटीकम् चेव बोहियाणं पुरिसाईणं सामण्णेणं वीसपुहुत्तं 'सिज्झति । जओ बुद्धीओ सयंबुद्धीओ मल्लिपमुहाओ अण्णाओ य सामण्णसाहुणीपमुहाओ बोर्हिति २अओ, जइ वि चिरन्तनटीकाकारेण सव्वत्थ एयं ण लिहियं तथाऽप्यवगम्यत इति गाथार्थः ॥५४॥ ज्ञानद्वारमाहदुगणाणे रेपच्छाकड, चउरो सेसाण होइ अट्ठसयं । वंजिय मणणाणजुए, दसगं सेसाण पुव्वगमो ॥५५॥ "दुगणाणे पच्छाकड" गाहा ॥ दुगणाणपच्छाकडाणं चउरो सिझंति । 'सेसाण' तिगचउक्कभंगाण मज्झे अट्ठसयं, एयं तावदव्वंजिए । अथ व्यञ्जिते मनःपर्याययुतयोर्वयोर्भङ्गकयोर्दश सिध्यन्ति । 'सेसाण पुव्वगमो'त्ति अवधियुतयोरष्टशतमव्यञ्जितवदिति गाथार्थः ॥५५॥ अवगाहनद्वारमाह"उक्कोसियाए ओगा-हणाए "दो सिद्ध एगसमएणं । चत्तारि जहण्णाए, अट्ठसयं मज्झिमाए उ॥५६॥ "उक्कोसियाए" गाहा ॥ पंचधणुसयपुहुत्तब्भहियाए दो । चत्तारि जहण्णाए । अट्ठसयं मज्झिमाए तु, तुशब्दाद् जिवमज्झे अट्ठ, अजहण्णुक्कोसाए अट्ठसयं, अल्पबहुत्वार्थमेतदिति गाथार्थः ॥५६।। उत्कृष्टद्वारमाहजेसिं अणंतकालो, पडिवाओ तेसि होइ अट्ठसयं । अप्पडिवइए चउरो, दसगं दसगं च सेसाणं ॥५७॥ ॥ दारं ॥ १. “सिझंति' क-ख-ग-घ । २. 'अतो' ङ। ३. 'पच्छकडा' ङ । ४. 'उक्कोसगाहणाए, दो सिद्धा होंति एगस-' क । ५. 'दो होंति एग-' ङ। ६. 'उत्कृष्टावगाहनायाः पञ्चविंशत्यधिकपञ्चशतधनूरूपाया अर्धं द्विषष्ट्युत्तरद्विशतधनूंषि, एवमग्रेऽपि समाईस्य यवमध्यमिति सञ्ज्ञा ज्ञेया' इति सिद्धपञ्चाशिकावचूर्याम् । ७. 'अट्ठसयं' क-ख ।
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy