SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धप्राभृतं सटीकम् अधुना गतिद्वारमाहवेमाणिय अट्ठसयं, सिझंति अणंतरागया इहइं। जत्थ व पडंति ओहे, सेसाण गईण दस दसगं ॥४८॥॥दारं ॥ "वेमाणिय" गाहा ॥ प्राग) कण्ठ्यम् । 'जत्थ व पडंति ओहे' यत्र वा गतिभेदा यथा अनुत्तरेभ्य आगता अष्टशतम् । सेसाण गईण तिण्हं दस दस सिझंति त्ति गाथार्थः ॥४८॥ सम्प्रति वेदद्वारमाहअट्ठसयं पुरिसाणं, वीसं इत्थीण दस णपुंसाणं । ओहेण एक्कसमए, पुरिसाण य होइ सट्टाणे ॥४९॥ सेसा उ अट्ठभंगा, दसगं दसगं तु होइ एक्कक्कं । ॥ दारं ॥ "अट्ठसयं पुरिसाणं" ति कोऽर्थः ? पुरुषाः सिध्यन्ति । एवं विंशतिः स्त्रियः । चिरन्तनटीकाकारमतात्तु दश, एतच्च पुनरनादृत्य सूत्रोक्तमेवानुवतिष्यते, यतोऽल्पबहुत्वद्वारे वक्ष्यति-"अणंतरागयणपुंसेहिं अणंतरागइत्थीलिंगसिद्धा सङ्ख्येयगुणाः" न चान्यदाशङ्कितव्यम्, सर्वत्रास्त्रीसिद्धभङ्गेषु दशसङ्ख्याभिधानादिति, एतदेव साधनं विंशतिसङ्ख्यायाः सङ्ख्येयगुणत्वान्यथानुपपत्तेरित्यलं प्रसङ्गेन । एवं दस नपुंसाणं मज्झे सिझंति । एवमणंतरपच्छाकडवेदेसु तिण्णि भङ्गा भणिया । सेसा णव अणंतरागयभंगा, तं जहा–पुरिसेहितो अणंतरुव्वट्टा पुरिसा इत्थी णपुंसा वा भवंति, एए तिण्णि । एवं इत्थीहितो तिण्णि, णपुंसेहितो वि तिण्णि । तत्थ पढमपुरिसभंगे 'पुरिसाण य होंति सट्ठाणे' पुरिसेहितो आगता पुरिसा चेव सिझंति त्ति सट्ठाणपदमिति गाथार्थः ॥४९॥ "सेसा उ अट्ठभंगा" गाहा ॥ सुगमं प्रागर्धम् । पश्चार्धेन तीर्थद्वारमाहचउरो दस अट्ठसयं, वीसं तित्थगरसिद्धाई ॥५०॥ दोण्णि उ तित्थगरीओ, सेसतिगं जह उतित्थगरतित्थे । ॥ दारं ॥ "चउरो" इत्यादि । चउरो तित्थगरा । दस पत्तेयबुद्धा । अट्ठसयं
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy