________________
श्रीसिद्धप्राभृतं सटीकम्
११५
" चत्तारि उड्डलोए" गाहा ॥ सव्वत्थ वि उड्ढलोए एगसमएणं चत्तारि सिज्झंति, एवं सव्वत्थ समयखेत्ते । जलमज्झे चउक्कं । 'दुवे समुद्दम्मि' एक्कंमि लवणे 'कालायणे वा । अट्ठसयं तिरियलोए, जओ सो सद्वाणं तेण । 'वीसपुहुत्तं अहोलोए' भावितार्थमेतदिति गाथार्थः || ४४ ||
साम्प्रतं संहरणविभागार्थमाह
संकामणाए दसगं, दो चेव य होंति पंडगवणम्मि ।
समएण य अट्ठसयं, पण्णरससु कम्मभूमीसु ॥ ४५ ॥ ॥ दारं ॥ “संकामणाए दसयं” गाहा ॥ तीसाए अकम्मभूमीसु पन्नरससु कम्मभूमीसु सव्वत्थ संकामणाए दस सिज्झति । पडंगवणे दो, २णंदणवणे चत्तारि । सेसंमि टंके वा कूडे वा सेले वा वासे वा वासहरे वा उक्कोसेणं एगसमए दस सिज्झंति । एए य भेया लिहिया अप्पबहुत्तदारे उवओगिणेत्ति काउं । पच्छद्धं कण्ठ्यम् । जम्मओ एयं ति गाथार्थः ॥ ४५ ॥
गतं क्षेत्रद्वारम् । कालद्वारमाह
ओसप्पिणिउस्सप्पिणि- तइयचउत्थासमासु अट्ठसयं । पंचमियाए वीसं, दसगं दसगं च सेसासु ॥ ४६ ॥ तक्कालम्मि उ एवं तदकाले सव्वहिं पि अट्ठसयं । जम्हा विदेहकालो, वट्टइ सव्वेसु कालेसुं ॥४७॥ ॥ दारं ॥
,
"ओसप्पिणी" गाहा || दोसु वि ओसप्पिणीउस्सप्पिणीसु तइयचउत्थेसु अरएसु अट्ठयं । पंचमियाए दूसमाए वीसं, ओसप्पिणीए एयं, ण उ उस्सप्पिणीए, तीर्थाभावात् । सेसेसु अरएसु दस सिज्झति दोसु वि ओसप्पिणीउस्सप्पिणीसु संहरणे त्ति गाथार्थः ॥ ४६ ॥ " तक्कालम्मि" गाहा ॥ एवं तत्कालमधिकृत्योक्तम् । तदकाले 'सव्वहिं पि' एगंतसुसमाइसु दुवालसेसु वि अरएसु एयं अट्ठसयं, कम्हा ? जम्हा विदेहकालो इत्याद्येतच्चाधस्ताद्भावितमेवेति गाथार्थः ॥४७॥
१. ‘कालोयणे' क । २. ‘णंदणे' ख-घ-ङ।