SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ११२ श्रीसिद्धप्राभृतं सटीकम् "णाणे केवलणाणी"त्यादि ॥ प्राग) कण्ठ्यम् । 'पडिवाइ'त्ति परिवडिउं पुणो होति, 'अप्पडिवाई' संतता जाव केवलं । दुगतिगचउणाण पुव्वणयवादादव्यञ्जिते, व्यञ्जिते मतिश्रुते द्विकं, मतिश्रुतावधयस्त्रिकं, मतिश्रुतमन:पर्यायत्रिकं वा, मन:पर्यायान्तश्चतुष्कमिति ॥३६॥ अवगाहनद्वारमाह ओगाहणा जहण्णा, रयणिदुगं तह पुणाइ उक्कोसा । पंचेव धणुसयाई, धणूपुहुत्तेण अहियाइं ॥३७॥॥ दारं ॥ "ओगाहणा" गाहा ॥ कण्ठ्या । णवरं धणुपुहुत्तेण अहियाई मरुदेवीकालवत्तीणं, जओ मरुदेवी वि आएसंतरेणं णाभितुल्ल त्ति पंचविसधणुअब्भहिया इति भणियं होइ । पुहुत्तसद्दो बहुत्तवाई कम्मपगडिसंगहणीए भणिओ त्ति गाथार्थः ॥३७॥ उत्कृष्टद्वारमधुना, यतः-उत्कृष्टत ३उपार्धपुद्गलपरावर्ते प्रतिपतिताः सिध्यन्ति अतः शेषभेदत्रयोपलक्षणार्थमेतदित्याह लद्धं अप्पडिवादी-दसणमादीहिं कोइ सिज्झिज्जा । पडिवइयकालभेया, संखमसंखा अणंता य ॥३८॥ "लद्धं अप्पडिवाई" गाहा ॥ दर्शनादिभिः सम्पूर्णमार्गं लब्ध्वा तस्मादप्रतिपतित एव कश्चित् सिध्यति । केचित्तु सङ्ख्येयासङ्ख्येयानन्तकालप्रतिपतिताः, अतो भेदचतुष्कमिति गाथार्थः ॥३८॥ अन्तरद्वारमाहसमओ “य अंतरम्मी, जहण्ण उक्कोसएण छम्मासा । ॥ दारं ॥ दोण्णि समया जहण्णे, णिरंतरुक्कस्स समयटुं॥३९॥ ॥ दारं ॥ "समओ य अंतरम्मी" गाथा ॥ निश्चयस्य नास्त्यन्तरम्, एकत्वात्तस्य । १. 'पर्याया वा' इति ङ पुस्तके । २. 'अह' ङ पुस्तके । ३. '-अपार्ध-' गघ-पुस्तकयोः । ४. '-परावर्त्तप्रति-' ङ पुस्तके । ५. 'उ' ख-ग-ङ। ६. 'गाहा' ङ ।
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy