SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धप्राभृतं सटीकम् सव्वसावज्जजोगविरइलक्खणं पडुच्चेति गाथार्थः ||३२|| चरित्रद्वारमाह चरणम्मि अहक्खाए, पच्चुप्पण्णेण सिज्झइ गएणं । पुव्वाणंतरचरणे, तिचउक्कगपंचगगमेणं ॥३३॥ १११ " वंजियमवंजिए या चरित्तणाणे य दोण्ह वी भेया । णामरहिया अवंजिय, णामग्गहणम्मि वंजणया ॥ ३४ ॥ ॥ दारं ॥ “चरणम्मि” गाहा ॥ पुव्वद्धं कंठं । पच्छद्धं 'पुव्वाणंतरचरणे 'त्ति अणंतरपुव्वभावपण्णवणिज्जं णयं पडुच्चेत्यर्थः । तिचउक्कगपंचगगमेणं सिज्झइ त्ति सम्बन्धः ॥३३॥ कथम् ? इत्याह--" वंजियमवंजिए या " गाहा ॥ वंजियं नाम उक्कित्तियं सामाइयादि, 'अवंजियं' अणुक्कित्तियं चरित्रज्ञानयोदुर्वयोरपि यावन्तः केचिदिह सिद्धप्राभृते भेदाः प्ररूप्यन्ते सत्पदप्ररूपणादयः सन्निकर्षपर्यन्ता एवं द्रष्टव्याः । पश्चार्धं स्पष्टमिति गाथार्थः ||३४|| बुद्धद्वारमाह— पत्तेय सयंबुद्धाबुद्धेहि य बोहिया मुणेयव्वा । एय सयंसंबुद्धा, बुद्धीहि य बोहिया दोणि ॥ ३५ ॥ ॥ दारं ॥ "पत्तेय" गाहा ।। पत्तेयबुद्धा एक्के १ सयं ( बुद्धा) बुद्धेहिं बोहिया' स्वयमात्मना, स्वतः परतो वा बुद्धाः, स्वयंबुद्धबुद्धास्तैर्बोधिता द्वितीओ वियप्पो २। एवं सयंबुद्धा ततिओ ३ । बुद्धीहि य वियप्पिया दोण्णि विगप्पा - बुद्धीहिं इत्थीहिं बोहियाओ मणुस्सित्थीओ ४, बुद्धीहि य बोहिया मणुस्सा केवला मिस्सा वा ५, एवं पञ्च भेदा इति गाथार्थः || ३५॥ ज्ञानद्वारमाह— णाणे केवलणाणी, पच्चुप्पण्णेण सिज्झइ णएणं । पडिवाइ अपडिवाई, दुगतिगचउणाण पुव्वणया ॥३६॥ ॥ दारं ॥ १. ‘दीर्घता प्राकृतत्वात्' । २. 'एव' ङपुस्तके |
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy