SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ११० श्रीसिद्धप्राभृतं सटीकम् " मणुयगईए" गाहा ॥ गतार्था । नवरं 'सर्वासु' चउसु गईसु पुव्वभावणयदरिसणेण अनन्तरभवं अंगीकाउं ति गाथार्थः ||२९|| अधुना वेदमधिकृत्याह अवयवेओ सिज्झइ, पच्चुप्पण्णं णयं पडुच्चा उ । सव्वेहि वि वेएहिं, सिज्झइ समईयणयवाया ॥३०॥ ॥ दारं ॥ 'अवगयवेदो " गाहा ।। णवरं वेया तिणि पुरिसित्थिणपुंसगा । समतीतनयवादात्, समतीतो पुव्वभावपण्णवणिज्जो ति गाथार्थः ||३०|| तीर्थद्वारमाह 44 णोतित्थसिद्ध तिथं - करा य तित्थगरतित्थऽतित्थगरा । सिद्धा य अतित्थयरी, एवं तित्थंकरीतित्थे ॥३१॥ ॥ दारं ॥ " णोतित्थसिद्ध" इत्यादि ॥ णोतित्थसिद्धा-पत्तेयबुद्धा, एकदेश'भावतीर्थे सिद्धत्वात्, द्रव्यतीर्थं रजोहरणमुखवस्त्रिकादि, तच्च तेषां नास्ति, तेण नोतित्थसिद्धा भण्णंति, एगो वियप्पो, तित्थंकरा यत्ति द्वितीयः । ' तित्थगरतित्थ 'त्ति तीर्थकरतीर्थे अकारप्र श्लेषादतीर्थकराश्च तृतीयः । एते च पुंनपुंसकलिङ्गाः सर्वे गृहीताः । 'सिद्धा य अतित्थकरी' इत्थी सिद्धा इत्यर्थः । `चत्वारोऽप्येते विकल्पास्तीर्थकरतीर्थे । तीर्थकरीतीर्थेऽप्येत एव । यत आह'एवं तित्थंकरीतित्थे' प्राङ्न्यायाद्गतार्थमेतत् । विशेषस्तु तीर्थकरीतीर्थाभिलाप इति मल्लिस्वामिनीप्रभृतीनामिति गाथार्थः ॥ ३१ ॥ लिङ्गद्वारमाह लिंगेण अण्णलिंगे, गिहत्थलिंगे तहेव य सलिंगे । सव्वेहिं दव्वलिंगे, भावेण सलिंग संजमओ ॥ ३२ ॥ ॥ दारं ॥ "लिंगेण " गाहा ॥ अण्णलिंगं चरगाईणं, गिहत्थलिंगं मरुदेवीपभिईणं, सलिंगं साहुसाहुणीणं, भावेण सम्मत्ताइणा तिविहेण णियमो सलिंगे, संजमओ १. ‘-भावतीर्थसि-' ग घ - पुस्तकयोः । २. 'एते चत्वारो वि - ' ग घ ङ पुस्तकेषु ।
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy