SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ९६ [श्रीस्याधन्तरत्नाकरे-अकारान्तं त्रिलिङ्गकं प्रकरणम्] नपुंसकलिङ्गे तुएकव० द्विव० निर्जरः । निर्जरसम्. निर्जरसी निजरे; निजरांसि निर्जराणि निर्जरम् निर्जरः निर्जरसम् । निजरसी निर्जरे; निर्जरांसि निर्जराणि निर्जरम् ) हे निजर ) जिरे . हे निर्जरांसि। . हे निर्जरः ) ( हे निर्जरसी) हे निर्जराणि । - शेषं पुंवज्ज्ञेयम् । एवमतिजराजरप्रभृतयः । . एवम्-जरामतिकान्तं यत् कुलादिकं तद् अतिजर; अतिजरसम् , 'भतिजरम् , अतिजरसी; अतिजरे, अतिजरांसि अतिजराणि, शेषं सर्व नपुं० 'निजर' शब्दवज्ज्ञेयम् । एवं पुनः-न विद्यते जरा यस्मिन् कुले तदजरम् कुलम् । एतद्रूपाण्यपि नपुं. निर्जर शब्दवदोध्यानि ॥ साधनीकेयम् 'निर्जर+सि, निर्जर+अम्' इति स्थिते "अतः स्थमोऽम्" [१, ४, ५७] इति सूत्रेण स्यमोरमादेशः. [ अत्र अमोऽकारोच्चारणं जरसादेशार्थम् ] तदनु " जराया जरस् वा " [२, १, ३ ] इति जरसादेशे " जरसो वा " [., ४, ६० ] इति स्यमो लुब्वा भवति, तेन लुपि 'निर्जरः' अलुपि च 'निर्जरसम्' जरसादेशस्थापि वैकल्पिकरवेन पक्षे 'निर्जरम्' इति । एवं प्रथमाद्वितीयैकवचने रूपत्रयसिद्धिः ॥ सम्बोधनेऽपि एवमेव, नवरं जरसाभावपक्षे " अदेतः स्थमोलक्" [१, ४, ४४ ] इति से कि 'हे निर्जर' इति विशेषः ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy