SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ [श्रीस्याद्यन्तरत्नाकरे-अकारान्तं त्रिलिङ्गकं प्रकरणम् ] ९७ .. 'निर्जर औ' इति स्थिते " औरी: " [ १, ४, ५६ ] इति औम्याने 'ई' इत्यादेशे, जरसादेशे च 'निर्जरसी', तदभावे तु 'निर्जरे' इति ॥ जसि शसि च ' नपुंसकस्य शिः " [ १, ४, ५५ ] इति जस्शसोः शिरित्यादेशे "स्वराच्छौ " [१, ४, ६५ ] इति नेऽन्ते सति "नि दीर्घः': [१, ४, ८५ ] इति दीर्धे " रघुवर्णात् " [ २, ३, ६३ ] इति नस्य णत्वे 'निर्जराणि' । जरसादे उपक्षे तु शो सति परत्वाजरसादेशे, "धुटां प्राक्" [ १, ४, ६६ ] इति नेऽन्ते, "स्महतोः" [ १, ४, ८६ ] इति दीर्घस्वे " शिड्ढेऽनुस्वारः "[१, ३, ४०1 इति नस्यनुस्वारे च सति 'निर्जरांसी' इति ॥ शेषा साधनिका सुगमैच ॥ मन्तारे तु- ... वि० एकव० द्विव० बहुव० निर्जरे । निर्जराणि। म. निर्जरम ... निर्जरसी निजरासि ) निर्जरम । १ निर्जरसम " :... सं० हे निर्जर शेषं पुंवद्बोध्यम् । एवं-अतिजराऽजरशब्दयोरपि ॥ (१३९) अकारान्तस्त्रिलिङ्गकः 'अध' शब्दः । तत्र धुल्लिंङ्गे-- वि० एकव० द्विव० बहुव० प्र. अर्धः, अधौं अर्धे, अर्धाः __सं० हे अर्ध, हे अौं हे अर्धे, हे अर्धाः शेषाणि रूपाणि 'जिन' (७४) शब्दवज्ज्ञेयानि। १ अर्धशब्दोऽसमांशेऽर्थे पुंलिङ्गः ॥ अन्ये त्वसमांशे . वाच्य लिङ्गमेनमाहुः ॥ ₹ व्यवस्थितविभाषाविज्ञानात् संज्ञायां व रूपे न स्याताम् , याअर्धा नाम केचित् ।
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy