SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ९८ [ श्रीस्याद्यन्तरत्नाकरे - अकारान्तं त्रिलिङ्गकं प्रकरणम् ] एवम् प्रथमापशब्दो ज्ञेयौ ॥ अन्र सूत्रेणाऽशब्दस्य जस इर्वा स्यात् । 'S' प्र० इति लिङ्गानुशासनस्य पुंलिङ्गप्रकरणेऽर्धशब्दस्य पठनादस्य पुंरुवं ज्ञेयम् ॥ खीलिङ्ग तु- "6. 29 आत् ( २, ४, १८ ] इत्यानि 'अर्धा' इत्यस्य रूपाणि वक्ष्यनाम 'दया' [१६५ ] शब्दबोध्यानि एवं 'पथमा' 'अल्पा' शब्दयोरपि ॥ नपुसकलिङ्गे तु वक्ष्यमाण 'दर्शन' [ ५६ ] शब्दपाणि भवन्ति । एवं प्रथमाल्पयोर। 'सशे अर्धशब्द आविष्टलिङ्गी नपुंसकः' इति वचनादस्य कीबत्वम् ॥ (१४०) अकरान्तःखलिङ्गकः "चरम' शब्दः। तत्र पुंसि - - चित्र एकव० द्विव रमी वि० तृ० च० अर्धमुदर्शनदेव नमाऽभिजनजना: ' परिघातनफेनौ । पूपाय सूपकलापों रेफः शोकः सम्बनितम्बौ ॥ १ ॥ प० 耳の " मार्वप्रथमचरमतयायालयकतिपयस्य वा [१, ४, १० ] इति "6 इव भवति ॥ चरमः चरमम् चरमेण* चरमाय चरमात् द् चरमस्य " 66 चरमाभ्याम् او 99. चरमयोः बहुव० चरमे चरमाः } चरमान् चरमैः चरमेभ्यः ܕܝ भूत्ववैषम्यदर्शनार्थं पृथगुपादानम् ॥ १ अन्वापि मार्धप्रथमचरम० " [ १४, १० ] इति जस: स्थाने चरमाणाम्
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy