SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ - [श्रीस्याद्यन्तरत्नाकरे-अकारान्तं त्रिलिङ्गकं प्रकरणम् ] ९९ - - चरमे चरमयोः चरमेषु हे चरम हे चरमो हे चरमे। हे चरमा स्त्रियां तु"आत्" [ २, ४, १८ ] इत्यापि 'चरमा' इत्यस्य वक्ष्यमाण 'दया' (३६५) शब्दवद्रपाणि ज्ञेयानि ॥ नपुंसकलिङ्गे तु द्विव० चरमम् चरमे चरमाणि मकव० बहुव० सं० हे चरम हे चरमाणि शेषं पुंवत्परिभावनीयम् ॥ (१४१) अकारान्तस्त्रिलिङ्गकस्तयटप्रत्ययान्तः 'द्वितय' __शब्दः । तत्र पुंसिवि० एकव द्विव० बहुव० ।। प्र. द्वितयः, द्वितयौ द्वितये, द्वितयाः सं० हे द्वितय, हे , हे , हे , शेषाणि सर्वाणि रूपाणि 'जिन' (७४) शब्दवदवसे यानि ॥ भत्र “ अवयवात्तयट" [७, १, १५१] इति सूत्रेणावयवे वर्तमानात संख्यावाचिनः प्रथमान्तानाम्नः षष्ठ्यर्थे अवयविनि तयट् प्रत्ययो भवति एवम्-एकतय, त्रितय, चतुष्टय, पञ्चतय, सप्ततय, दशतय, द्वादशतयप्रभृतयः ॥ २ अत्रापि “ ने मा० " [१, ४, १० ] इति जस इर्वा भवति, तेन-रूपद्वयम् ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy