________________
९४
[श्रीस्याद्यन्तरत्नाकरे-अकारान्तं त्रिलिङ्गकं प्रकरणम् ]
-
निर्जरेण ।
. (१३८) अकारान्तस्त्रिलिङ्गकः 'निर्जर' शब्दः । तत्र पुंसिजीर्यतेऽनयेति जरा, जराण वृद्धावस्था निर्गतो निर्जरः, अथवा
निर्गता जरा यस्मात् स निर्जरोऽमरः । वि० एकव०
द्विव
बहव० निर्जरसौ। निर्जरसः। निर्जरः
निर्जरौ ।' निर्जराः । निर्जरसम् । निर्जरसौ। निर्जरसः। निर्जरम् । निर्जरौ ।
निर्जरान् । निर्जरसा निर्जराभ्याम्
निर्जरसैः।
निर्जरैः । निर्जरसे।
निर्जरेभ्यः निर्जराय निर्जरसः निर्जरा-त् , द्ध निर्जरसः। निर्जरसोः। निर्जरसाम् । निर्जरस्य
निर्जरयोः निर्जराणाम् निर्जरसि।
निर्जरसोः।
निजरेषु निर्जरे । निर्जरयोः ।
हे निर्जरसौ। हे निर्जरसः सं० हे निर्जर
हे निर्जरौ । हे निर्जराः एवम्---अतिजर, अजर-प्रभृतयः ॥
जरामतिक्रान्तोऽतिजरः, अथवा अतिशयिता जरा यस्य सोऽतिजरः । न विद्यते जरा यस्य सोऽजर, अमर इत्यर्थः ॥
१ अन्न अन्यपदार्थ प्रधानो बहुव्रीहिरस्ति, तेनान्यपदार्थे " गोश्चान्ते हृस्वोऽनंशिसमासे यो बहुवीहौ ” [ २, ४, ९६ ] इति सूत्रेण हस्वस्वे कृते 'एकदेशविकृतमनन्यवद्' इति न्यायेन जरशन्दस्यापि जराशब्दत्वम् , तेन