SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ९४ [श्रीस्याद्यन्तरत्नाकरे-अकारान्तं त्रिलिङ्गकं प्रकरणम् ] - निर्जरेण । . (१३८) अकारान्तस्त्रिलिङ्गकः 'निर्जर' शब्दः । तत्र पुंसिजीर्यतेऽनयेति जरा, जराण वृद्धावस्था निर्गतो निर्जरः, अथवा निर्गता जरा यस्मात् स निर्जरोऽमरः । वि० एकव० द्विव बहव० निर्जरसौ। निर्जरसः। निर्जरः निर्जरौ ।' निर्जराः । निर्जरसम् । निर्जरसौ। निर्जरसः। निर्जरम् । निर्जरौ । निर्जरान् । निर्जरसा निर्जराभ्याम् निर्जरसैः। निर्जरैः । निर्जरसे। निर्जरेभ्यः निर्जराय निर्जरसः निर्जरा-त् , द्ध निर्जरसः। निर्जरसोः। निर्जरसाम् । निर्जरस्य निर्जरयोः निर्जराणाम् निर्जरसि। निर्जरसोः। निजरेषु निर्जरे । निर्जरयोः । हे निर्जरसौ। हे निर्जरसः सं० हे निर्जर हे निर्जरौ । हे निर्जराः एवम्---अतिजर, अजर-प्रभृतयः ॥ जरामतिक्रान्तोऽतिजरः, अथवा अतिशयिता जरा यस्य सोऽतिजरः । न विद्यते जरा यस्य सोऽजर, अमर इत्यर्थः ॥ १ अन्न अन्यपदार्थ प्रधानो बहुव्रीहिरस्ति, तेनान्यपदार्थे " गोश्चान्ते हृस्वोऽनंशिसमासे यो बहुवीहौ ” [ २, ४, ९६ ] इति सूत्रेण हस्वस्वे कृते 'एकदेशविकृतमनन्यवद्' इति न्यायेन जरशन्दस्यापि जराशब्दत्वम् , तेन
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy