________________
[श्रीस्याद्यन्तरत्नाकरे-अकारान्तं त्रिलिङ्गकं प्रकरणम् ] ९३
-
"वोत्तरपदान्तनस्यादेरयुवपक्काः [ २, ३, ७५ ]" इति तृतीयकवचने षष्ठीबहुवचने च स्यादिनिमित्तस्य नस्ल णत्वविकल्पः, एतत्प्रदर्शनार्थमे. वास्योपादानम् ॥
स्त्रियां तु-- __“ कर्मणोऽणू " [५, १, ७२ ] इत्यणि 'अणजेयेकणूनब्स्न टिताम्" [२, ४, २० ] इति डीप्रत्यये 'व्रीहिवापी ' इति, एतद्रूपाणि वक्ष्यमाण 'नदी' ( २२५ ) शब्दवज्ज्ञेयानि; अपि तु षष्ठीबहुवचने 'व्रीहिवापीनाम् , बीहिवापीणाम् ' इति णत्वविकल्पविशेषः ॥
नपुंसकलिङ्ग तु
द्विव०
वि०
एकव०
बहुव० व्रीहिवापानि । बीहिवाणणि
व्रीहिवापम्
बोहिवापे ।
व्रीहिवापेन । वाहिवापेण
बीहिवापाभ्याम् व्रीहिवापैः । व्रीहिवापाय "
व्रीहिवापेभ्यः — 'व्रीहिवापा-त् द् ,, .. व्रीहिवापस्य व्रीहिवापयोः
व्रीहिवापानाम् ।
ब्रीहिवापाणाम् । स० व्रीहिवापे .. . व्रीहिवापेषु . सं० हे व्रीहिवाप हे व्रीहिवापे
हे धीहिवापानि ।
. हे व्रीहिवापाणि - एवम्--माववाप-प्रभृतयः ॥ .. .