SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ [श्रीस्याद्यन्तरत्नाकरे-अकारान्तं त्रिलिङ्गकं प्रकरणम् ] ९३ - "वोत्तरपदान्तनस्यादेरयुवपक्काः [ २, ३, ७५ ]" इति तृतीयकवचने षष्ठीबहुवचने च स्यादिनिमित्तस्य नस्ल णत्वविकल्पः, एतत्प्रदर्शनार्थमे. वास्योपादानम् ॥ स्त्रियां तु-- __“ कर्मणोऽणू " [५, १, ७२ ] इत्यणि 'अणजेयेकणूनब्स्न टिताम्" [२, ४, २० ] इति डीप्रत्यये 'व्रीहिवापी ' इति, एतद्रूपाणि वक्ष्यमाण 'नदी' ( २२५ ) शब्दवज्ज्ञेयानि; अपि तु षष्ठीबहुवचने 'व्रीहिवापीनाम् , बीहिवापीणाम् ' इति णत्वविकल्पविशेषः ॥ नपुंसकलिङ्ग तु द्विव० वि० एकव० बहुव० व्रीहिवापानि । बीहिवाणणि व्रीहिवापम् बोहिवापे । व्रीहिवापेन । वाहिवापेण बीहिवापाभ्याम् व्रीहिवापैः । व्रीहिवापाय " व्रीहिवापेभ्यः — 'व्रीहिवापा-त् द् ,, .. व्रीहिवापस्य व्रीहिवापयोः व्रीहिवापानाम् । ब्रीहिवापाणाम् । स० व्रीहिवापे .. . व्रीहिवापेषु . सं० हे व्रीहिवाप हे व्रीहिवापे हे धीहिवापानि । . हे व्रीहिवापाणि - एवम्--माववाप-प्रभृतयः ॥ .. .
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy