SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ९२ [ श्रीस्याद्यन्तरत्नाकरे - अकारान्तं त्रिलिङ्गकं प्रकरणम् ] स्त्रीलिङ्ग तु- " आत् [ २, ४, १८ ] इत्यापि 'स्वर्गकामा' इत्यस्य वक्ष्यमाण 'दया' ( १६५ ) शब्दवद्रूपाणि बोध्यानि, षष्ठीबहुवचने 'स्वर्गकामाणाम् ' इति णत्वविशेषः । नपुंसकलिङ्ग तु- वक्ष्यमाण ' चारित्र' (१५७) शब्दवत्रपाणि ज्ञेयानि ॥ अन्र वर्णानो० " [ २, ३, ६३ ] इति नित्यं प्राप्तं " वोत्तरपद० " [ २, ३, ७५ ] इति विकल्पितं " कवगैंक० " [ २, ३, ७६ ] इत्यनेन नित्यं णत्वं भवतीति प्रदर्शनार्थमस्योपादानम् ॥ (१३७) अकारान्तस्त्रिलिङ्गकः 'श्रीहिवाप' शब्द: । तत्र पुंसि वि० एकव० प्र० द्वि० तृ० च० व्रीहिवाप: व्रीहिवापम् व्रीहिवान व्रीहिवापेण । व्रीहिवापाय श्रीहिवा पात्-द् व्रीहिवारस्य व्रीहिवा हे मीडियाप satar एवम् -- माषवापप्रभृतीनां शब्दानां रूपाणि बोध्यानि ॥ १. 'टुव बीजसन्ताने' इत्यस्य वपनं वापः व्रीहीणां वापो व्रीहिवाप इति विग्रहे तु पुंस्येवास्य रूपाणि भवन्तिः व्रीहीन्वपतीति विग्रहे तु त्रिष्वपि लिङ्गेषु ॥ प० ष० द्विव० व्रीहिवापौ स० सं० " मीडियापाभ्याम् "" 33 asarvari 38 -- वहुव० व्रीहिवापाः व्रीहिवापान atrart: व्रीहिवापेभ्यः ,, व्रीहिवापानाम् व्रीहिवापाणान व्रीहिवा हे aftarपाः
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy