________________
[ श्रीस्याद्यन्तरत्नाकरे-अकारान्तं त्रिलिङ्गकं प्रकरणम् ] ९१
॥अथ त्रिलिङ्गका अकारान्ता
एकोनविंशतिः शब्दाः॥
(१३६) अकारान्तस्खिलिङ्गकः ‘स्वर्गकाम' शब्दः । तत्र पुंल्लिङ्गेवि० एकव० द्विव० बहुव०
स्वर्गकामः स्वर्गकामौ - स्वर्गकामाः स्वर्गकामम्
स्वर्गकामान् स्वर्गकामेण स्वर्गकामाभ्याम् स्वर्गकाभैः स्वर्गकामाय
स्वर्गकामेभ्यः स्वर्गकामा-त् द् स्वर्गकामस्य स्वर्गकामयोः स्वर्गकामाणाम् स्वर्गकामे
स्वर्गकामेषु सं.
हे स्वर्गकाम हे स्वर्गकामौ हे स्वर्गकामाः एवम्--धर्मकाम, मोक्षकाम, क्षीरप, यूषप, उर:प, गुरुमुख, पुष्प मेव-प्रभृतयः ।
70
१. स्वर्ग कामयते इच्छतीति " शीलिकामिभक्ष्याचरीक्षिक्षमो णः " [५ :. ७३ ] इति णप्रत्यये स्वर्गकामशब्दनिष्पत्तिः ।