SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-अकारान्तं त्रिलिङ्गकं प्रकरणम् ] ९१ ॥अथ त्रिलिङ्गका अकारान्ता एकोनविंशतिः शब्दाः॥ (१३६) अकारान्तस्खिलिङ्गकः ‘स्वर्गकाम' शब्दः । तत्र पुंल्लिङ्गेवि० एकव० द्विव० बहुव० स्वर्गकामः स्वर्गकामौ - स्वर्गकामाः स्वर्गकामम् स्वर्गकामान् स्वर्गकामेण स्वर्गकामाभ्याम् स्वर्गकाभैः स्वर्गकामाय स्वर्गकामेभ्यः स्वर्गकामा-त् द् स्वर्गकामस्य स्वर्गकामयोः स्वर्गकामाणाम् स्वर्गकामे स्वर्गकामेषु सं. हे स्वर्गकाम हे स्वर्गकामौ हे स्वर्गकामाः एवम्--धर्मकाम, मोक्षकाम, क्षीरप, यूषप, उर:प, गुरुमुख, पुष्प मेव-प्रभृतयः । 70 १. स्वर्ग कामयते इच्छतीति " शीलिकामिभक्ष्याचरीक्षिक्षमो णः " [५ :. ७३ ] इति णप्रत्यये स्वर्गकामशब्दनिष्पत्तिः ।
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy