SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ९० [ श्रोस्याधन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ] इति श्रीमत्तपोगणाम्बराम्बरमणि-शासनसम्राट-स्वपरसमयपारावारपारीणाऽऽचार्यचक्रचूडामणि-कलिकालकरुपतरुकल्प-तीर्थर:कदक्ष-सुगृहीतनामधेयजगद्गुरु-परमपूज्य पूज्यपाद-परमोपकारि-भट्टारकाचार्यवर्य-श्रीमद्विजयनेमिसूरीश्वर-पट्टालङ्कार-व्याकरणवाचस्पति-कविरत्न-शास्त्रविशारद-विबुधशिरोमणि-परमपूज्य-परमोपकारि-श्रीमद्गुरुराजभट्टारकगगाचार्य-श्रीमद्विजयलावण्यसूरीश्वर-चरणार विन्दमिलिन्दायमान-विनेयमुनि-दक्षविजय--विरचिते श्रीस्याद्यन्तरत्नाकरे स्वरान्तप्रकरणस्थम्-अकारान्तं तद्धितान्तप्रकरणम् ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy