________________
९० [ श्रोस्याधन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ]
इति श्रीमत्तपोगणाम्बराम्बरमणि-शासनसम्राट-स्वपरसमयपारावारपारीणाऽऽचार्यचक्रचूडामणि-कलिकालकरुपतरुकल्प-तीर्थर:कदक्ष-सुगृहीतनामधेयजगद्गुरु-परमपूज्य पूज्यपाद-परमोपकारि-भट्टारकाचार्यवर्य-श्रीमद्विजयनेमिसूरीश्वर-पट्टालङ्कार-व्याकरणवाचस्पति-कविरत्न-शास्त्रविशारद-विबुधशिरोमणि-परमपूज्य-परमोपकारि-श्रीमद्गुरुराजभट्टारकगगाचार्य-श्रीमद्विजयलावण्यसूरीश्वर-चरणार
विन्दमिलिन्दायमान-विनेयमुनि-दक्षविजय--विरचिते श्रीस्याद्यन्तरत्नाकरे स्वरान्तप्रकरणस्थम्-अकारान्तं
तद्धितान्तप्रकरणम् ॥