SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ [श्रीस्याचन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ] ८९ अत्र गर्गशब्दात् वत्सशब्दाच " गर्गादेर्य " [६. १. ४२ ] इति. वृद्धापत्यलक्षणस्य पञ्प्रत्ययस्य " वान्येन " [ ६. १. १३३ ] इति सूत्रेण लुब् वा भवति तेन लुप्पक्षे 'गर्गवस्सौपगव' इति, लुबभावपक्षे च "गाग्यवात्स्यौपगव " इति प्रकृतिर्विज्ञेया ॥ (१३५) अकरान्तः पुंल्लिङ्गो नित्यबहुवचनान्तः 'गर्गकश्यपगालब' शब्दः । गार्ग्यश्च काश्यपश्च गालवश्व-गर्गकश्यपगालवाः ॥ वि० बहुवचनम् । प्र. गर्गकश्यपगालवाः गार्ग्यकाश्यपगालवाः द्वि. गर्गकश्यपगालवान् गार्ग्यकाश्यपगालवान् तृ• गर्गकश्यपगालवैः गार्ग्यकाश्यपगालवैः च. गर्गकश्यपगालवेभ्यः गार्यकाश्यपगालवेभ्यः ५० . ष० गर्गकश्यपगालवानाम् गार्यकाश्यपगालवानाम् स० गर्गकश्यपगालवेषु गार्यकाश्यपगालवेषु सं• हे गर्गकश्यपगालवाः हे गार्यकाश्यपगालवाः अत्र गर्गशब्दाद् वृद्धापत्येऽर्थे विहितस्य यत्रः, कश्यपशब्दाच "बिदादेवृद्ध" [६. . .१] इत्यनेनाऽपि वृद्धेऽपत्येऽर्थे विहितस्याऽञः “वान्येन'. [६. १. १३३ ] इति विकल्पेन लुप् भवति; तेन लुपि 'गर्गकश्यपगालव इति प्रकृतिः, अलुपि च 'गार्यकाश्यपगालव' इति प्रकृतिविज्ञेया ॥ गाग्य
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy