________________
८८ [श्रीस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ]
द्वि० .
भृगुवत्सारायणान् भृगुवत्सामायणैः, भृगुवत्साग्रायणेभ्यः
भार्गववात्स्याग्रायणान् भार्गवर्वात्स्याग्रायणैः भार्गववात्स्याग्रायणेभ्यः .
भृगुवत्साग्रायणानाम् भार्गववात्स्याग्रायणानाम् भृगुवत्साग्रायणेषु भार्गववात्स्याग्रायणेषु
हे भृगुवत्साग्रायणाः, हे भार्गववात्स्याग्रायणाः ___अत्र ऋषिवाचकाद् भृगुशब्दात् "ऋषिवृष्ण्यन्धककुरुभ्यः" [६, ३, ६३,] इति ऋषिलक्षणस्याणः, गर्गादिपठितवत्सशब्दाच्च "गर्गादेर्यम्" [६, १, ४२,] इति यत्रश्च “ वान्येन ” [ ६, १, १३३, ] इत्यनेन [उपर्युक्तप्रत्ययद्वयस्य] विकल्पेन लुप् भवति; तेन यदा लुप तदा 'भृगुवत्सारायण' इति प्रकृतिः, पदा तु तदभावस्तदा 'भार्गववात्स्याग्रायण' इति प्रकृतिर्भवतीति ज्ञेयम् ॥ (१३४) अकारान्तः पुंल्लिङ्गो नित्यंबहुवचनान्तः
'गर्गवत्सौपगव' शब्दः। . गार्ग्यश्च वात्स्यश्चौपगवश्व-गर्गवत्सौपगवाः ॥ वि. . . .
बहुवचनम् प्र०... गर्गवत्सौपगवाः, गार्ग्यवात्स्यौपगवाः
गर्गवत्सौपगवान्, गार्ग्यवात्स्यौपगवान् गर्गवत्सौपगवैः गार्ग्यवात्स्यौपगवैः गर्गवत्सौपगवेभ्यः, गार्ग्यवात्स्यौपगवेभ्यः
गर्गवत्सौपगवानाम् गार्यवात्स्यौपगवानाम् गर्गवत्सौपगवेषु गार्यवात्स्यौपगवेषु हे गर्गवत्सौपगवाः हे गार्यवात्स्यौपगवाः
सं० ,