SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ [श्रीस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् I तृ० अङ्गवङ्गसुखैः ष० अङ्गवङ्गसुहानाम् च० अजवङ्गसुह्येभ्यः स. . अगवङ्गसुज्ञेषु प० . , सं. हे अगवङ्गसुह्माः अन " पुरुमगधकलिङ्गशूरमसद्विस्वरादण " [ ६, १, ११६, ] इति द्विस्वरलक्षणस्याऽण्प्रत्ययस्य " द्रथादेस्तथा " [ ६, १, १३२, ] इति स्श्रेण लुप् भवतीति बोध्यम् ॥ (१३२) अकारान्तः पुंल्लिङ्गो नित्यंबहुवचनान्त: 'वृकलोहध्वजकुण्डीवृश' शब्दः। वार्केण्यश्च लौहध्वज्यश्च कौण्डीवृश्यश्च वृकलोहध्वजकुण्डीवृशाः ॥ वि. बहुवचनम् वि० बहुवचनम् प्र. वृकलोहध्वजकुण्डीवृशाः ५० वृकलोहध्वजकुण्डीवृशेभ्यः द्वि० वृकलोहध्वजकुण्डीवृशान् प० वृकलोहध्वजकुण्डीवृशानाम् तृ० वृकलोहध्वजकुण्डीवृशैः स० वृकलोहध्वजकुण्डीवृशेषु च. वृकलोहध्वजकुण्डीवृशेभ्यः सं० हे वृकलोहध्वकुण्डीवृशाः _अत्र वृकशब्दात् “वृकाट्टेण्यम्" [ ७, ३, ६४, ] इति टेण्यणप्रत्ययस्य, लोहध्वजशब्दात् " पूगादमुरव्यकाळ्यो द्रिः ” [ ७, ३, ६०, ] इति देय॑स्य, कुण्डीवृशशब्दाच्च “बाहीकेष्वब्राह्मणराजन्येभ्यः " [७, ३, ६३,] इति न्यट्प्रत्ययस्य च “ यादेस्तथा " [६, १, १३२, ] इति सूत्रेण [निरुक्तानां प्रत्ययानां] लुम् भवतीति ज्ञेयम् ॥ (१३३) अकारान्तः पुंल्लिङ्गो नित्यंबहुवचनान्तः ___'भृगुवत्साग्रायण' शब्दः । भार्गवश्व वात्स्यश्चाग्रायणश्च-भृगुवत्सारायणाः ॥ वि० बहुवचनम् भृगुवत्साग्रायणाः भार्गववात्स्याग्रायणाः प्र.
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy