SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ८६ [श्रीस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ] च० . . पातञ्जलाय पतञ्जलिभ्यः । पातअलाभ्याम् पातजलेभ्यः । पातअलात् । पतञ्जलिभ्यः । पातअलाद। " पातञ्जलेभ्यः । पातअलस्य पातअलयोः पतञ्जलीनाम् । पातअलानाम् । 'पाताले पतञ्जलिषु । पातअलेषु । हे पतञ्जलयः । सं० हे पाताल हे पातलो हे पातअलाः अन्न पतञ्जलिशब्दादपत्येऽर्थे "ङसोऽपत्ये" ( ६, १, २८, ) इत्यनेनौत्सर्गिकोऽण् भवति, तदनु “अवर्णेवर्णस्य" [ ७, ४, ६८, ] इतीकारलुकि "वृद्धिः स्वरेष्वादे." [ ७, ४, १, ] इत्याद्यस्वरवृद्धौ च सत्यामेकत्वे द्वित्वे च 'पातञ्जल' इति प्रकृतिः; बहुत्वे तु " वोपकादेः " [ ६, १, १३०, ] इति सूत्रेण बहुत्वविशिष्टे गोत्रापत्येऽर्थे वर्तमानस्याणो विकल्पेन लुप् भवति, ततो लुप् पक्षे 'पातञ्जल' इति प्रकृतिः, लुबभावपक्षे च 'पतञ्जलि' इति मलप्रकृतिः । एवं बहुवचने प्रकृतियुग्मम् ॥ स्त्रियां तुपतञ्जलेरपत्यं स्त्री 'पातञ्जली' इत्येतदपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवज्ज्ञेयानि । अणन्तत्वादस्य "अणजे.” (२, ४, २०) इति डीभवति । (१३१) अकारान्तः पुंल्लिङ्गो नित्यंबहुवचनान्तः - 'अङ्गवङ्गसुम' शब्दः । आङ्गश्च वागश्च सौह्मश्च अङ्गवङ्गसुमाः ॥ बहुवचनम् वि० बहुवनम् अङ्गवासुमाः द्वि० अजवङ्गसुह्मान्
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy