________________
[ श्रीस्याद्यन्तरत्नाकरे - अकारान्तं तद्धितान्तप्रकरणम् ] ८५
मासुरकर्णम्
मासुरकर्णौ
मसुरकर्णान् मासुरकर्णान्
तृ०
मासुरकर्णेन
मासुरकर्णाम्याम् मसुरकर्णैः मासुरकर्णैः एवं - कार्णक, पार्णक, जाटिलक, बाधिरक इति चत्वारः शब्दाः ज्ञेया:
द्वि०
एवं शेषाणि रूपाणि 'जिन' ( ७४ ) शब्दवद्विज्ञेयानि । किन्स्वयं विशेषः मसुरकर्णशब्दस्य शिवादिपाठात् " शिवादेरण्” [ ६, १, ६० ] इति अणि, अन्त्याकारलुक्याद्यस्वरवृद्धावेकत्वे द्वित्वे च 'मासुरकर्ण' इति प्रकृतिः; बहुत्वे तु वोपकादेः " [ ६, १, १३० ] इत्यनेन बहुत्वविशिष्टे गोत्रापत्येऽर्थे वर्त्त मानस्याऽणो लुप् विकल्पेन भवति, तेन यदा लुप् तदा ' मसुरकर्ण" इति प्रकृतिर्यदा तु तदभावस्तदा 'मासुरकर्ण' इति प्रकृतिः, एवं बहुवचने निरुक्ते द्वे प्रकृती स्वधिया ज्ञेये ॥
66
त्रियां तु -
मसुरकर्णस्यापत्यं स्त्री 'मासुरकर्णी' इत्यस्य रूपाणि वक्ष्यमाणा 'नदी' ( २२५) शब्दज्ज्ञेयानि । एवं कार्णकी, पार्णकी, जाटिलकी, बाधिरकी शब्दानामपि ॥
(१३०) अकारान्तः पुंल्लिङ्गः 'पातञ्जल' शब्द: ।
पतोऽञ्जलेः पतञ्जलिः, तस्यापत्यं गोत्रं पुमान पातञ्जलः ॥
त्रि०
द्विव
पातअलौ
Я о
द्वि०
तृ०
:
एकव०
पातञ्जलः
पातञ्जलम्
पातञ्जलेन
"
बहुव
पतञ्जलयः
पातञ्जला:
पतञ्जलीन्
पातञ्जलान् पतञ्जलिभिः
पातञ्जलाभ्याम् पातञ्जलैः