SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे - अकारान्तं तद्धितान्तप्रकरणम् ] ८५ मासुरकर्णम् मासुरकर्णौ मसुरकर्णान् मासुरकर्णान् तृ० मासुरकर्णेन मासुरकर्णाम्याम् मसुरकर्णैः मासुरकर्णैः एवं - कार्णक, पार्णक, जाटिलक, बाधिरक इति चत्वारः शब्दाः ज्ञेया: द्वि० एवं शेषाणि रूपाणि 'जिन' ( ७४ ) शब्दवद्विज्ञेयानि । किन्स्वयं विशेषः मसुरकर्णशब्दस्य शिवादिपाठात् " शिवादेरण्” [ ६, १, ६० ] इति अणि, अन्त्याकारलुक्याद्यस्वरवृद्धावेकत्वे द्वित्वे च 'मासुरकर्ण' इति प्रकृतिः; बहुत्वे तु वोपकादेः " [ ६, १, १३० ] इत्यनेन बहुत्वविशिष्टे गोत्रापत्येऽर्थे वर्त्त मानस्याऽणो लुप् विकल्पेन भवति, तेन यदा लुप् तदा ' मसुरकर्ण" इति प्रकृतिर्यदा तु तदभावस्तदा 'मासुरकर्ण' इति प्रकृतिः, एवं बहुवचने निरुक्ते द्वे प्रकृती स्वधिया ज्ञेये ॥ 66 त्रियां तु - मसुरकर्णस्यापत्यं स्त्री 'मासुरकर्णी' इत्यस्य रूपाणि वक्ष्यमाणा 'नदी' ( २२५) शब्दज्ज्ञेयानि । एवं कार्णकी, पार्णकी, जाटिलकी, बाधिरकी शब्दानामपि ॥ (१३०) अकारान्तः पुंल्लिङ्गः 'पातञ्जल' शब्द: । पतोऽञ्जलेः पतञ्जलिः, तस्यापत्यं गोत्रं पुमान पातञ्जलः ॥ त्रि० द्विव पातअलौ Я о द्वि० तृ० : एकव० पातञ्जलः पातञ्जलम् पातञ्जलेन " बहुव पतञ्जलयः पातञ्जला: पतञ्जलीन् पातञ्जलान् पतञ्जलिभिः पातञ्जलाभ्याम् पातञ्जलैः
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy