________________
८४ [ श्रोस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ]
कौषीतकेये
"
तृ० कोषोतकेयेन कौषीतकेयाभ्याम् कुष
म् कौषीतकेयैः । च० कौषीतकेयाय
कुषीतकेभ्यः । ,
कौषीतकेयेभ्यः । कौषीतकेया-त् ,द् ,
कुषीतकेभ्यः ।
कौषीतकेयेभ्यः । कौषीतकेयस्य कौषीतकेययोः
कुषीतकानाम् । कोषीतकेयानाम् । कुषीतकेषु ।
कौषीतकेयेषु । सं० हे कौषीतकेय हे कौषीतकेयो है
या हे कौषीतकेयाः । अत्र कुषीतकशब्दात् काश्यपेऽरत्यविशेषेऽर्थे "विकर्णकुषीतकात्काश्यपे" [६, १, ७५] इत्येयणि "अवर्णे" [७, ४, ६८] इत्यन्त्याऽकारलुकि "वृद्धिः स्वरेवादे." [७, ४, १] इत्याद्यस्वरवृद्धौ च सत्यामेकत्वे द्वित्वे च "कौषी. तकेय” इति प्रकृतिः; बहुवे तु "वोपकादेः” [६, १, १३०] इत्यनेन बहुत्वविशिष्टे गोत्रापत्ये वर्तमानस्यैयणो विकल्पेन लुब्भवति, तेन यदा तु लुप् तदा 'कुरीतक' इति मूलप्रकृति:, तदभावे च 'कौषीतकेय' इति प्रकृतिज्ञेया ॥
स्त्रियां तु-- कुषीतकस्यापत्यं स्त्री काश्यपी 'कौषीतकेयी' इत्यस्य रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवज्ज्ञेयानि । एयगन्तवादस्य "अगजेयेकण्०" [२, ४, २०] इति छ्यन्तत्वम् ॥
(१२९) अकारान्तः पुंल्लिङ्गः 'मासुरकर्ण' शब्दः। मसुरवत् कर्णौ यस्य स मसुरकर्णः, तस्यापत्यं गोत्रं पुमान् मासुरकर्णः॥
वि० एकव० द्विव० . बहुव० प्र. मासुरकर्णः मासाको मसुरकर्णाः
मासुरकर्णाः ।