SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ८४ [ श्रोस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ] कौषीतकेये " तृ० कोषोतकेयेन कौषीतकेयाभ्याम् कुष म् कौषीतकेयैः । च० कौषीतकेयाय कुषीतकेभ्यः । , कौषीतकेयेभ्यः । कौषीतकेया-त् ,द् , कुषीतकेभ्यः । कौषीतकेयेभ्यः । कौषीतकेयस्य कौषीतकेययोः कुषीतकानाम् । कोषीतकेयानाम् । कुषीतकेषु । कौषीतकेयेषु । सं० हे कौषीतकेय हे कौषीतकेयो है या हे कौषीतकेयाः । अत्र कुषीतकशब्दात् काश्यपेऽरत्यविशेषेऽर्थे "विकर्णकुषीतकात्काश्यपे" [६, १, ७५] इत्येयणि "अवर्णे" [७, ४, ६८] इत्यन्त्याऽकारलुकि "वृद्धिः स्वरेवादे." [७, ४, १] इत्याद्यस्वरवृद्धौ च सत्यामेकत्वे द्वित्वे च "कौषी. तकेय” इति प्रकृतिः; बहुवे तु "वोपकादेः” [६, १, १३०] इत्यनेन बहुत्वविशिष्टे गोत्रापत्ये वर्तमानस्यैयणो विकल्पेन लुब्भवति, तेन यदा तु लुप् तदा 'कुरीतक' इति मूलप्रकृति:, तदभावे च 'कौषीतकेय' इति प्रकृतिज्ञेया ॥ स्त्रियां तु-- कुषीतकस्यापत्यं स्त्री काश्यपी 'कौषीतकेयी' इत्यस्य रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवज्ज्ञेयानि । एयगन्तवादस्य "अगजेयेकण्०" [२, ४, २०] इति छ्यन्तत्वम् ॥ (१२९) अकारान्तः पुंल्लिङ्गः 'मासुरकर्ण' शब्दः। मसुरवत् कर्णौ यस्य स मसुरकर्णः, तस्यापत्यं गोत्रं पुमान् मासुरकर्णः॥ वि० एकव० द्विव० . बहुव० प्र. मासुरकर्णः मासाको मसुरकर्णाः मासुरकर्णाः ।
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy