________________
[ श्रीस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ] ८१
अत्राऽत्रिशब्दात् " इतोऽनिजः " [ ६. १. ७२ ] इत्यनेन . एयण प्रत्ययो भवति, तदनु " अवर्णेवर्णस्य" [७, ४, ६४] इतीकारलुकि "वृद्धिः स्वरेष्वादे०” (७, ४, १,] इति वृद्धावेकत्वे द्वित्वे च 'आत्रेय' इति प्रकृतिः; बहुत्वे तु " भृग्वनि० " [ ६, १, १२८ ] इत्येयणो. लुपि ' अनि ' इति मूलप्रकृतिः । _अबेरपत्यं स्त्री ' आत्रेयी ' इत्यस्य रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवज्ञेयानि ॥
(१२६) अकारान्तः पुंल्लिङ्गः 'औपकायन' शब्दः
उपकस्य गोत्रापत्यं वृद्धं पुमान् औपकायनः । वि० एकव० . द्विव०
वहुव०
उपकाः औपकायनः औपकायनौ
औपकायनाः
उपकान् औपकायनम्
औपकायनान् । औपकायनेन औपकायनाभ्याम्
औपकायनैः
उपकेभ्यः । औपकायनाय
औपकायनेभ्यः) औपकायनात्।
उपकेभ्यः औपकायनाद्।
औपकायनेभ्यः ।
उपकानाम् । औपकायनस्य औपकायनयोः
औपकायनानाम् ।
उपकेषु . औपकायने
औपकायनेषु । सं० हे औपकायन हे औपकायनौ ।
हे उपकाः हे औपकायनाः ।
उपर्कः