SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ] ८१ अत्राऽत्रिशब्दात् " इतोऽनिजः " [ ६. १. ७२ ] इत्यनेन . एयण प्रत्ययो भवति, तदनु " अवर्णेवर्णस्य" [७, ४, ६४] इतीकारलुकि "वृद्धिः स्वरेष्वादे०” (७, ४, १,] इति वृद्धावेकत्वे द्वित्वे च 'आत्रेय' इति प्रकृतिः; बहुत्वे तु " भृग्वनि० " [ ६, १, १२८ ] इत्येयणो. लुपि ' अनि ' इति मूलप्रकृतिः । _अबेरपत्यं स्त्री ' आत्रेयी ' इत्यस्य रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवज्ञेयानि ॥ (१२६) अकारान्तः पुंल्लिङ्गः 'औपकायन' शब्दः उपकस्य गोत्रापत्यं वृद्धं पुमान् औपकायनः । वि० एकव० . द्विव० वहुव० उपकाः औपकायनः औपकायनौ औपकायनाः उपकान् औपकायनम् औपकायनान् । औपकायनेन औपकायनाभ्याम् औपकायनैः उपकेभ्यः । औपकायनाय औपकायनेभ्यः) औपकायनात्। उपकेभ्यः औपकायनाद्। औपकायनेभ्यः । उपकानाम् । औपकायनस्य औपकायनयोः औपकायनानाम् । उपकेषु . औपकायने औपकायनेषु । सं० हे औपकायन हे औपकायनौ । हे उपकाः हे औपकायनाः । उपर्कः
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy