SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ८० [ श्रोस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ] (१०४) अकारान्तः पुंल्लिङ्गः 'गौतम' शब्दः। गोतमस्यापत्यं गोत्रं पुमान् गौतमः । वि० एकव० द्विव० बहुव० प्र. गौतमः गौतमौ गोतमाः द्वि० गौतमम् गोतमान् तृ० : गौतमेन गौतमाभ्याम् गोतमैः शेषाणि रूपाणि कौशल्य (११७) शब्दवद्वोध्यानि ॥ एवं कौत्स-वासिष्टशब्दौ ज्ञेयौ ॥ यथा-कौत्सः, कुत्साः । वासिष्ठः, वसिष्ठाः । - अत्र " ऋषिवृष्ण्यन्धककुरुभ्यः " [६, १, ६१ ] इति ऋषिवाचकाद् गोतमशब्दादण् भवति, तदनु,अन्त्याऽकारलुक्याद्यस्वरवृद्धावेकत्षे द्वित्वे च 'गौतम' इति प्रकृतिः, बहुत्वे तु " भृग्वङ्गिरस्कुत्सवसिष्ठगोतमात्रेः " [६, १, १२८] इति बहुत्वविशिष्टगोत्रापत्येऽर्थे वर्तमानस्याणो लुपि 'गोतम' इति मूलप्रकतिया। स्त्रियांतुगोतमस्यापत्यं स्त्री 'गौतमी' इत्यस्य रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवज्ज्ञेयानि । अत्रापि “ अणजे०" [ २, ४, २० ] इति ङयन्तत्वम् ॥ (१२५) अकारान्तः पुंल्लिङ्गः 'आत्रेय' शब्दः । अत्रेात्रापत्यं पुमान् आत्रेयः । वि० एकव० द्विव० बहुव० प्र. आत्रयः आत्रेयौ अत्रयः द्वि० आत्रेयम् अत्रीन् तृ० आत्रेयेण आत्रेयाभ्याम् अत्रिभिः शेषाणि रूपाणि 'काप्य' ( १३ ) शब्दवज्ज्ञेयानि ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy