________________
बहुव०
" अङ्गिरसाम्
[ श्रीस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ] ७९ (१२३) अकारान्तः पुंल्लिङ्गः 'आङ्गिरस" शब्दः। ( अङ्गिरसो गोत्रापत्यं पुमान् आङ्गिरसः) एकव० द्विव० आङ्गिरसः आङ्गिरसौ अङ्गिरसः आङ्गिरसम् आङ्गिरसेन आङ्गिरसाभ्याम् अङ्गिरोभिः आङ्गिरसाय
अङ्गिरोभ्यः आङ्गिरसात्-द आङ्गिरसस्य आङ्गिरसयोः
अङ्गिरस्सु। आङ्गिरसे
अगिरःसु सं० हे आङ्गिरस हे आङ्गिरसौ हे अङ्गिरसः
अत्र x अङ्गिरस्' शब्दादौत्सर्गिकोऽण् भवति, तेनैकत्वे द्वित्वे च 'आङ्गिरस' इति प्रकृतिः, बहुत्वे तु "भृग्वङ्गिरस्कुत्सवसिष्ठगोतमात्रेः" [६, १, १२८] इति सूत्रेण बहुत्वविशिष्टे गोत्रेऽर्थे वर्तमानस्यौत्सर्गिकस्याणा(ऽस्त्रियां)लब्भवति, तेन ‘अङ्गिरस्' इति मूलप्रकृतिर्विज्ञेया ।
स्त्रियां तुअङ्गिरसो गोत्रापत्यं स्त्री 'आङ्गिरसी' इत्यस्य रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवद्वोध्यानि । अत्र “ अणजेयेकणू० " [ २, ४, २० ] इति ङयन्तत्वम् ॥
x“ विहायस्सुमनस्पुरुदंशस्पुरूरवोऽङ्गिरसः " [९७६ ] इति उणादिसूत्रेण 'अङ्गिरस' शब्दो निपात्यते । निपातने हि अङ्गेरिरोन्तश्च । अङ्गतीति । अङ्गिरा ऋषिः॥