SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ बहुव० " अङ्गिरसाम् [ श्रीस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ] ७९ (१२३) अकारान्तः पुंल्लिङ्गः 'आङ्गिरस" शब्दः। ( अङ्गिरसो गोत्रापत्यं पुमान् आङ्गिरसः) एकव० द्विव० आङ्गिरसः आङ्गिरसौ अङ्गिरसः आङ्गिरसम् आङ्गिरसेन आङ्गिरसाभ्याम् अङ्गिरोभिः आङ्गिरसाय अङ्गिरोभ्यः आङ्गिरसात्-द आङ्गिरसस्य आङ्गिरसयोः अङ्गिरस्सु। आङ्गिरसे अगिरःसु सं० हे आङ्गिरस हे आङ्गिरसौ हे अङ्गिरसः अत्र x अङ्गिरस्' शब्दादौत्सर्गिकोऽण् भवति, तेनैकत्वे द्वित्वे च 'आङ्गिरस' इति प्रकृतिः, बहुत्वे तु "भृग्वङ्गिरस्कुत्सवसिष्ठगोतमात्रेः" [६, १, १२८] इति सूत्रेण बहुत्वविशिष्टे गोत्रेऽर्थे वर्तमानस्यौत्सर्गिकस्याणा(ऽस्त्रियां)लब्भवति, तेन ‘अङ्गिरस्' इति मूलप्रकृतिर्विज्ञेया । स्त्रियां तुअङ्गिरसो गोत्रापत्यं स्त्री 'आङ्गिरसी' इत्यस्य रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवद्वोध्यानि । अत्र “ अणजेयेकणू० " [ २, ४, २० ] इति ङयन्तत्वम् ॥ x“ विहायस्सुमनस्पुरुदंशस्पुरूरवोऽङ्गिरसः " [९७६ ] इति उणादिसूत्रेण 'अङ्गिरस' शब्दो निपात्यते । निपातने हि अङ्गेरिरोन्तश्च । अङ्गतीति । अङ्गिरा ऋषिः॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy