SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे - अकारान्तं तद्धितान्तप्रकरणम् ] 66 एवं लामकायनः । उपकशब्दस्य नडादौ पाठात् " नडादिभ्य आयनण” [ ६, १, ५३ ] इत्यायनणि " अवर्णवर्णस्य " [ ७, ४, ६८ ] इत्यन्त्या -- कारलुकि वृद्धिः स्वरेष्वादे० " [ ७, ४. १ ] इत्याद्यस्वरवृद्धौ च सत्यामेकत्वे द्वित्वे च ' औपकायन' इति प्रकृतिः; बहुत्वे तु “ वोपकादेः " [ ६, १, १३० ] इत्यनेन बहुत्वविशिष्टे गोत्रापत्येर्थे वर्त्तमानस्य नडादिविहितस्यायनणो विकल्पेन लुप् भवति, लुप्पक्षे 'उपक' इति मूलप्रकृतिः, लुबभावपक्षे. च 'औपकायन' इत्येवंरूपा प्रकृतिर्विज्ञेया ॥ ८२ स्त्रियां तु— उपकस्यापत्यं वृद्धं स्त्री 'औपकायनी' इत्यस्य रूपाणि वक्ष्यमाण 'नदी' ( २२५) शब्दवदवसेयानि । अत्र “ जातेरयान्त० " [२, ४, ५४ ] इत्यनेन 'गोत्र च चरणैः सह' इति वचनात् जातिलक्षणो ङीर्भवतीति भावनीयम् ॥ लमकस्यापत्यं वृद्धं स्त्री 'लामकायनी' इत्यस्य रूपाणि वक्ष्यमाण 'नदी' ( २२५) शब्दद्भवन्ति । शेषं सर्वं 'औपकायनी' वद्बोध्यम् ॥ वि० (१२७) अकारान्तः पुंलिङ्गः 'माण्डूक' शब्दः । मण्डूकस्यापत्यं पुमान् माण्डूकः ॥ द्विव० माण्डूको प्र० एकव० माण्डूकः एवं सर्वाण्यपि रूपागि 'जिन' (७४) शब्दबोध्यानि । अत्र मण्डूकशब्दादपत्येऽर्थे " पीला साल्वामण्डूकाद्वा '' [ ६, १, ६८ ] इति सूत्रेाऽप्रत्ययो विकल्पेन भवति । यदाऽय् तदाऽन्त्याऽकारलुक्याद्यस्त्ररवृद्धौ च सत्यां ' माण्डूक' इति भवति । अगभावपक्षे तु " दितेश्य‍ वा [ ६, १, ६९ ] इत्यस्मिन् सूत्रे चकारेण मण्डूकस्यानुकर्षणात्तत एयण् विकल्पेन भवति; यदा एयण् ता 'माण्डूकेय' इति स्यात् । उपर्युक्तसूत्रद्वयस्य बहुव० माण्डूकाः ܕܕ
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy