________________
[श्रीस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्त्रप्रकरणम् ]
७५
पाण्ड्यः
पाण्डवः
द्वि०
(११९) अकारान्तः पुंल्लिङ्गः 'पाण्ड्य शब्दः । पाण्डूनां जनपदस्य राजा, पाण्डो राज्ञोऽपत्यं चा पुमान् पाण्ड्यः ॥ वि० एकव० द्विव०
बहुव० पाण्ड्यौ पाण्ड्यम्
पाण्डून् तृ. पाण्ड्येन पाण्ड्याभ्याम् पाण्डुभिः
शेषाणि रूपाणि 'बाभ्रव्य' (९१ ) शब्दवद्विज्ञेयानि । षष्टीबहुवचने पाण्डूनाम् इति णत्वाभावो विशेषः ।
अत्र " पाण्डोर्यण् ” [ ६, १, ११९ ] इति द्विसंज्ञको ड्यग् प्रत्ययो भवति, तदनु " डिन्त्यस्वरादेः " [२, १, ११४ ] इत्युकारस्य लुक्याद्य. स्वरवृद्धावेकत्वे द्वित्वे च 'पाण्ड्य' इति प्रकृतिः, बहु तु वेडवं गो लुपि 'पाण्डु' इति मूलप्रकृतिः ।
x ननु कथं । पाण्डवाः यस्य दासाः' इति चेदुच्यते--यदि राष्टक्षत्रिययोरेकशब्दवाच्यता भवति तदानीं ड्यण् भवति, नान्यत्र । अत्र तु कुरवो जनपदस्तस्य राजा पाण्डुरिति शिवादिपाठादण् भवति ।
स्त्रियां तुपाण्डोराज्ञोऽपत्यं स्त्री 'पाण्ड्या' इत्यस्य रूपागि वक्ष्यमाण 'दया' (१६५) शब्दवरोध्यानि ॥
(१२०.) अकारान्तः पुंल्लिङ्गः 'कौण्डिन्य' शब्दः।
कुण्डिन्या अपत्यं वृद्धं पुमान् कौण्डिन्यः ॥ वि० एकव० द्विव०
बहुव० प्र.
कौण्डिन्य: कौण्डिन्यौ कुण्डिनाः