SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ७४ [ श्रीस्याद्यन्तरत्नाकरे - अकारान्तं तद्धितान्तप्रकरणम् ] कौशल्यौ कौशल्याभ्याम् द्वि० तृ० शेषाणि रूपाणि 'आम्बष्टय' (११२) शब्दवद्भवन्ति ॥ अत्र " दुनादिकुवित्कोशलाजादान् व्यः " [ ६, १, ११८ ] इति द्विसंज्ञको प्रत्ययो भवति, तदनु, अन्त्याऽकारस्य लुक्याद्यस्वरवृद्वावेकत्वे द्वित्वे च 'कौशल्य' इति प्रकृतिः, बहुत्वे तु बहुवस्त्रियाम्" [ ६, १, १२४ ] इति स्य लुप 'कोशल' इति मूलप्रकृतिः । स्त्रियां तु -- 66 कोशलस्य राज्ञोऽपत्यं स्त्री 'कौशल्या' इत्यस्य रूपाणि वक्ष्यमाण 'दया'' कौशल्यम् कौशल्येन ( १६५ ) शब्दवज्ज्ञेयानि । अत्र कौशल्यशब्दात् " आत् इति प्रकृतिः ॥ प्र० द्वि० कोशलान् कोशलैः 99 [ २, ४, १८ ] इत्यापि 'कोशल्या ( ११८ ) अकारान्तः पुंल्लिङ्गः 'आजाद्य' शब्द: । अजादानां जनपदस्य राजा, अजादस्य राज्ञोऽपत्यं पुमान् वाऽऽजाद्यः । वि० एकव० आजाद्यः आजाद्यम् आजाद्येन तृ० आजाद्याभ्याम् शेषाणि रूपाणि 'आम्बष्टच' (११२) शब्दवद्वाच्यानि । अत्रापि " दुनादिकुर्वित्कोशलाजादाम् यः እ [ ६, १, ११८ ] इति द्वौ व्येऽन्त्याकारलुक्याद्यस्वरवृद्धावेकत्वे द्वित्वे च 'आजाद्य' इति प्रकृतिः, बहुषु हेर्न्यस्य लुपि 'अजाद' इति मूलप्रकृतिः । खियां तु — अस्य राज्ञोऽपत्यं स्त्री "आत्" [ २, ४, १८ ] इत्यापि 'आजाद्या' इत्यस्य रूपाणि वक्ष्यमाण 'दया' (१६५ ) शब्दवदवसेयानि ॥ द्विव० आजायौ "" बहुव अजादा: अजादान् अजादैः
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy