________________
७४
[ श्रीस्याद्यन्तरत्नाकरे - अकारान्तं तद्धितान्तप्रकरणम् ]
कौशल्यौ कौशल्याभ्याम्
द्वि०
तृ०
शेषाणि रूपाणि 'आम्बष्टय' (११२) शब्दवद्भवन्ति ॥ अत्र " दुनादिकुवित्कोशलाजादान् व्यः " [ ६, १, ११८ ] इति द्विसंज्ञको प्रत्ययो भवति, तदनु, अन्त्याऽकारस्य लुक्याद्यस्वरवृद्वावेकत्वे द्वित्वे च 'कौशल्य' इति प्रकृतिः, बहुत्वे तु बहुवस्त्रियाम्" [ ६, १, १२४ ] इति स्य लुप 'कोशल' इति मूलप्रकृतिः । स्त्रियां तु --
66
कोशलस्य राज्ञोऽपत्यं स्त्री 'कौशल्या' इत्यस्य रूपाणि वक्ष्यमाण 'दया''
कौशल्यम् कौशल्येन
( १६५ ) शब्दवज्ज्ञेयानि ।
अत्र कौशल्यशब्दात् " आत्
इति प्रकृतिः ॥
प्र०
द्वि०
कोशलान्
कोशलैः
99
[ २, ४, १८ ] इत्यापि 'कोशल्या
( ११८ ) अकारान्तः पुंल्लिङ्गः 'आजाद्य' शब्द: ।
अजादानां जनपदस्य राजा, अजादस्य राज्ञोऽपत्यं पुमान् वाऽऽजाद्यः ।
वि०
एकव०
आजाद्यः
आजाद्यम् आजाद्येन
तृ०
आजाद्याभ्याम् शेषाणि रूपाणि 'आम्बष्टच' (११२) शब्दवद्वाच्यानि । अत्रापि " दुनादिकुर्वित्कोशलाजादाम् यः
እ
[ ६, १, ११८ ] इति द्वौ व्येऽन्त्याकारलुक्याद्यस्वरवृद्धावेकत्वे द्वित्वे च 'आजाद्य' इति प्रकृतिः, बहुषु हेर्न्यस्य लुपि 'अजाद' इति मूलप्रकृतिः ।
खियां तु —
अस्य राज्ञोऽपत्यं स्त्री "आत्" [ २, ४, १८ ] इत्यापि 'आजाद्या' इत्यस्य रूपाणि वक्ष्यमाण 'दया' (१६५ ) शब्दवदवसेयानि ॥
द्विव० आजायौ
""
बहुव
अजादा:
अजादान्
अजादैः