________________
[ श्रीस्याद्यन्तरत्नाकरे - अकारान्तं तद्धितान्तप्रकरणम् ]
1
स्त्री तु— नैचक्या । नैय्या । एतद्रूपाणि वक्ष्यमाण 'दया' ं (१६५) शब्दवत् ॥ शेष सर्व 'नैषध्य' शब्दवत् ॥
(११४) अकारान्तः पुंल्लिङ्गः 'कौरव्य' शब्दः।'
कुरूणां राजा कुरों राशोऽपत्यं वा पुमान् कौरव्यः ।
वि०
एकव०
प्र०
कौरव्यः
द्वि०
99
कौरव्यम कौरव्येण
नृ०
कौरव्याभ्याम्
शेषाणि रूपाणि 'बाभ्रव्य' (९१) शब्दवद्वाच्यानि ।
द्विव०
कौरव्यौ
"
बहुव
कुरवः
कुरून्
कुरुभिः
७१
66
अत्र दुनादिकुर्वित्० ” [ ६. १. ११८ ] इति द्विसंज्ञको न्यप्रत्ययो भवति, तदनु “ अस्वयम्भुवोऽबू " [७ ४. ७०] इत्युकारस्याऽवि " वृद्धिः स्वरेष्वादे० " [ ७. ४. १ ] इत्याद्यस्वरवृद्धावेकत्वे द्वित्वे च 'कौरव्य' इति प्रकृतिः, बहुत्वे तु बहुष्वस्त्रियाम् ” [ ६. १. १२४ ] इर्ति द्रेर्न्यस्य लुप 'कुरु' इति मूलप्रकृतिः ।
""
स्त्रियां तु —
"
कुरोरपत्यं स्त्री : कुरू: कौरव्यायणी ' इति द्वे प्रकृत । अत्र 'कुरोर्वा " [६. १. १२२] इति सूत्रेण कुरुशब्दात् परस्य “दुनादिकुर्वित्” इति विहितस्य द्रेर्न्यस्य विकल्पेन लुब्भवति । अतो यदा लुब्भवति तदा गोत्रं च चरणैः सहेति जातित्वात् " उतोऽप्राणिनश्चायुरज्वादिभ्य ऊ " [२. ४. ७३] इति ऊहि 'कुरू' रिव्यस्य रूपाणि वक्ष्यमाणेषु ऊकारान्तेषु स्त्रीलिङ्गेषु शब्देषु निरूपयिष्यन्ते । लुबभावपक्षे तु कौरव्यमाण्डूकासुरेः ” [ २. ४. ७० ] इत्यनेन ङीर्भवति तत्सन्नियोगे डायन् चान्तः; तदनु नस्य णत्वे 'कौरव्यायणी' इत्यस्य रूपाणि वक्ष्यमाण 'नदीं ' (२२५) शब्दवज्ज्ञेयानि ॥
66
79
यदा तु कुरोर्ब्राह्मणस्याऽपत्यमित्यर्थो विवक्षितस्तदा " कुर्वादेर्न्यः . [ ६. १. १०० ] इत्यनेनैव व्यप्रत्ययो भवतीत्यस्य 'कौरव्य' शब्दस्य पुंसि