SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ७ [श्रोस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ] स्त्रियां तु-- आम्बष्ठस्य राज्ञोऽपत्यं श्री 'आम्बष्ख्या' इत्यस्य रूपाणि वक्ष्यमाण 'दया' (१६५) शब्दवज्ज्ञेयानि । एवम्-सौवीराणां राजा, सौवीरस्य राज्ञोऽपत्यं वा पुमान् सौवीर्यः । सौवीराः । काम्बवानां , काम्बवस्य , काम्बव्यः। काम्बवाः । दार्वाणां , दास्य , दार्यः । दाः । शेषं सर्वम् ‘आम्बठ्य' शब्दवज्ञेयम् । स्त्रियां तु-सौवीरा । काम्बवा । दार्वा । एतद्रूपाणि वक्ष्यमाण 'दया' (१६५) शब्दवद्वोध्यानि ॥ (११३) अकारान्तः पुंल्लिङ्गः 'नैषध्य' शब्दः। निषधानां राजा, निषधस्य राक्षोऽपत्यं वा पुमान् नैषध्यः ॥ वि० एकव० द्विव० बहुव० प्र. नैषध्यः नैषध्यौ निषधाः द्वि० नैषध्यम् निषधान् तृ० नैषध्येन नैषध्याभ्याम् निषधैः शेषाणि सर्वाणि रूपाणि 'वैदेह' (१०१) शब्दवज्ज्ञेयानि । नकारादित्वावैषध्यशब्दस्य " दुनादि० " [ ६, १, ११८] इत्यादिना दिसंज्ञको न्यो भवति, तदनु, अन्त्याऽकारलुक्याधस्वरवृद्धौ च सत्यामेकस्वे द्वित्वे च 'नैषध्य' इति प्रकृतिः, बहुस्वेतु न्यस्य लुपि 'निषध' इति मूलप्रकृतिः । त्रियां तुनिषधस्य राज्ञोऽपत्यं खी 'नैषध्या' इत्यस्य रूपाणि वक्ष्यमाण 'दया' (१६५) शब्दवदवसेयानि ॥ एवम्-चक्य, नैप्यप्रमुखा नकारादयः शब्दा विज्ञेयाः । निचकानां राजा, निचकस्य राज्ञोऽपत्यं वा पुमान् नैचक्यः । निचकाः । नीपामां , नीपस्य , , नैयः । नीपाः ।
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy