SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे - अकारान्तं तद्धितान्तप्रकरणम् ] स्त्रियां तु पुरोरपत्यं स्त्री 'पौरवी" इत्यस्य रूपाणि तु वक्ष्यमाण 'नदी' (२२५) शब्दवद्बोध्यानि । अत्र " अणजे येकण्० " [ २, ४, २० [] इति यन्तत्वम् एवमुत्तरत्रापि विज्ञेयम् ॥ ६६ वि० प्र द्वि० तृ० (१०७) अकारान्तः पुंल्लिङ्गः 'मागध' शब्द: । मगधानां राजा, मगधस्यापत्यं पुमान्वा मागधः । एकव० मागधः मागधम् मागधेन द्विव० मागधौ 19 बहुव० मगधाः मगधान् मगधैः मागधाभ्याम् शेषाणि सर्वाणि रूपाणि 'वैदेह' (१०१) शब्दवद्वाच्यानि । 6" अत्र " पुरुमगध ०" [ ६, १, ११६ ] इत्यादिना द्विसंज्ञकोऽण् भवति, तदनु " अवर्णवर्णस्य " [ ७, ४, ६७ ] इत्यन्त्याऽकारलुकि वृद्धि: : स्व-रेवादेति तद्धिते [ ७, ४, ] इत्याद्यस्ववृद्धौ च सत्यामेकत्वे. द्वित्वे च 'मागध' इति प्रकृतिः, बहुत्वे तु " बहुष्वस्त्रियाम् ” [ ६. १. १२४ ] इति द्रेरणो लुपि 'मगध' इति मूलप्रकृति: स्त्रियां तु — मगध राज्ञोऽपत्यं स्त्री 'मागधी' इत्यस्य वक्ष्यमाण 'नदी' ( २२५ ) शब्दवत् सर्वाणि रूपाणि भवन्ति । (१०८) अकारान्तः पुंल्लिङ्गः 'कालिङ्ग' शब्दः । कलिङ्गानां राजा, कलिङ्गस्य राशोऽपत्यं वा पुमान् कालिङ्गः । द्विव० वि० एकव० प्र० कालिङ्गः कालिङ्ग बहुव० कलिङ्गाः
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy