________________
[ श्रीस्याद्यन्तरत्नाकरे - अकारान्तं तद्धितान्तप्रकरणम् ]
स्त्रियां तु
पुरोरपत्यं स्त्री 'पौरवी" इत्यस्य रूपाणि तु वक्ष्यमाण 'नदी' (२२५) शब्दवद्बोध्यानि । अत्र " अणजे येकण्० " [ २, ४, २० [] इति यन्तत्वम् एवमुत्तरत्रापि विज्ञेयम् ॥
६६
वि०
प्र
द्वि०
तृ०
(१०७) अकारान्तः पुंल्लिङ्गः 'मागध' शब्द: ।
मगधानां राजा, मगधस्यापत्यं पुमान्वा मागधः ।
एकव०
मागधः
मागधम्
मागधेन
द्विव०
मागधौ
19
बहुव०
मगधाः
मगधान्
मगधैः
मागधाभ्याम्
शेषाणि सर्वाणि रूपाणि 'वैदेह' (१०१) शब्दवद्वाच्यानि ।
6"
अत्र " पुरुमगध ०" [ ६, १, ११६ ] इत्यादिना द्विसंज्ञकोऽण् भवति, तदनु " अवर्णवर्णस्य " [ ७, ४, ६७ ] इत्यन्त्याऽकारलुकि वृद्धि: : स्व-रेवादेति तद्धिते [ ७, ४, ] इत्याद्यस्ववृद्धौ च सत्यामेकत्वे. द्वित्वे च 'मागध' इति प्रकृतिः, बहुत्वे तु " बहुष्वस्त्रियाम् ” [ ६. १. १२४ ] इति द्रेरणो लुपि 'मगध' इति मूलप्रकृति:
स्त्रियां तु —
मगध राज्ञोऽपत्यं स्त्री 'मागधी' इत्यस्य वक्ष्यमाण 'नदी' ( २२५ ) शब्दवत् सर्वाणि रूपाणि भवन्ति ।
(१०८) अकारान्तः पुंल्लिङ्गः 'कालिङ्ग' शब्दः ।
कलिङ्गानां राजा, कलिङ्गस्य राशोऽपत्यं वा पुमान् कालिङ्गः ।
द्विव०
वि० एकव० प्र० कालिङ्गः
कालिङ्ग
बहुव० कलिङ्गाः