SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तरणम INTRY शेषं सर्व ‘मागध' (१०७) शब्दवद्बोध्यम् । स्त्रियां तु-. कलिङ्गस्य राज्ञोपऽत्यं स्त्री ‘कालिङ्गी' इत्यस्य रूपाणि , वक्ष्यमाण 'नदी' (२२५) शब्दवद्वाच्यानि ॥ (१०९) अकारान्तः पुंल्लिङ्गः 'शौरमस' शब्दः। शूरमसानां राजा, शूरमसस्य राज्ञोऽपत्यं वा पुमान् शौरमसः । वि० . एकव० द्विव० बहुव० अ. शौरमसः शौरमसौ शूरमसा द्वि० शौरमसम् शूरमसान तृ० शौरमसेन शौरमसाभ्याम् शूरमसैः शेषं सर्व 'मागध' (१०७) शब्दवदोभ्यम् । स्त्रियांतुशूरमसस्य राज्ञोऽपत्यं स्त्री 'शौरमसी' इत्यस्य रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवत्परिभावनीयानि ॥ (११०) अकारान्तः पुंल्लिङ्गः 'आङ्ग शब्दः । अङ्गानां राजा, अस्यापत्यं वा पुमान् आङ्गः । एकव० द्विव० प्र० अङ्गः अङ्गाः द्वि० आङ्गम् अजान् आञ्जन आनाभ्याम् अझैः शेषाणि सर्वाणि रूपाणि 'मागध' (१०७) शब्दवज्ज्ञेयानि । अङ्गशब्दस्य द्विस्वरत्वात् " पुरुमगधकलिजशूरमसद्विस्वरादण " [ ६. आङ्गो तृ.
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy