________________
६४
तृ०
च०
प०
प०
स०
सं०
[ श्रीस्याद्यन्तरत्नाकरे - अकारान्तं तद्धितान्तप्रकरणम् ]
गान्धारिभिः
गान्धारिभ्यः
गान्धारेण
गान्धाराय
गान्धारात्-दू
गान्धारस्य
गान्धारे
गान्धाराभ्याम्
गान्धार
,
"
गान्धारयोः
हे गान्धारी
अन्र “ गान्धारिसाल्वेयाभ्याम्
[ ६. १. ११५ ] इति द्विसंज्ञकः 'अञ्' भवति, तदनु " अवर्णेवर्णस्य " [ ७. ४. ६७ ] इत्यन्त्ये कारलुकि आस्वरवृद्धौ च सत्यामेकत्वे द्वित्वे च 'गान्धार' इति प्रकृतिः, बहुत्वे तु " बहुष्वस्त्रियाम्” [६. १. १२४ ] इत्यत्रो लुपि 'गान्धारि' इति मूलप्रकृतिः । 'गान्धारि' इति प्रकृतिः कथं संजाता ? इति जिज्ञासायामुच्यते- मियर्ति (प्राप्नोति) इत्यर्थे कर्मणोऽण् ” [ ५.१.७२ ] इत्यणि गान्धारः, तस्यापत्यम् "अत इज्” [६. १. २१] इतीजि 'गान्धारि' इति प्रकृतिसिद्धिः । यद्यपि गान्धारिशब्दोऽपत्यप्रत्ययान्तस्तथाप्युपचाराद्वाष्ट्रे वर्त्तते ।
- गन्ध
66
22
99
गान्धारीणाम् गान्धारिषु हे गान्धारयः
स्त्रियां तु—
गान्धारे राज्ञोऽपत्यं स्त्री 'गान्धारी' इत्यस्य रूपाणि वक्ष्यमाण 'नदी' ( २२५) शब्दवद्वाच्यानि ॥
(१०५) अकारान्तः पुंल्लिङ्गः 'साल्वेय' शब्द: । साल्वेयानां राजा, साल्वेयस्य राशोऽपत्यं च साल्वेयः । अथवा साल्वाया अपत्यं साल्वेयः ।
अस्य शब्दस्य त्रिष्वपि वचनेषु समानप्रकृतित्वात् सर्वाणि रूपाणि 'जिन' (७४) शब्दवद्भवन्ति । नवरमत्रायं विशेषः - यदा साल्वाया अपत्यमित्यर्थे विवक्ष्यते तदा " द्विस्वरादनद्याः " [ ६. १. ७१ ] इति 'एयण्' प्रत्ययो भवति तेन 'साल्वेय' इत्यपत्यप्रत्ययान्तोऽपि उपचाराद्वाष्ट्र वर्तते । यदातु साल्वे