________________
[श्रीस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ]
६३
पञ्चाला:
अजन्तत्वादस्य " अणजेयेकण्० " [ २. ४. २० ] इति ङीर्भवति । एवमन्यत्रापि बोध्यम् ॥
(१०३) अकारान्तः पुंल्लिङ्गः 'पाश्चाल' शब्दः।। ( पञ्चालानां राष्ट्रस्य राजा, पञ्चालस्य राज्ञोऽपत्यं च पाञ्चालः ।) वि० एकव०
द्विव०
बहुव० प्र० पाञ्चालः पाञ्चालौ द्वि० पाञ्चालम्
पश्चालान् तृ. पाञ्चालेन पाञ्चालाभ्याम् पश्चालैः शेषाणि सर्वाणि रूपाणि 'वैदेह' (१०१) शब्दवद्वाच्यानि ।
अत्रापि “ राष्ट्रक्षत्रियात् ” [ ६. १. ११४ ] इति द्विसंज्ञकेऽजि ' अवर्ग. " [ ७. ४. ६७ ] इत्यकारलुकि “ वृद्धिः स्वरेष्वादे० " [७. ४. १ ] इत्याद्यस्वरवृद्धौ च सत्यामेकत्वे द्वित्वे च 'पाञ्चाल' इति प्रकृतिः, बहुत्वे तु " बहुप्वस्त्रियाम् " [६. १. १२४] इति देशो लुपि 'पञ्चाल' इति मूलप्रकृतिः ॥
स्त्रियां तु-- पञ्चालस्य राज्ञोऽपत्यं स्त्री 'पाञ्चाली' इत्यस्य रूपाणि वक्ष्यमाण 'नदी' २२५) शब्दवज्ज्ञातव्यानि ॥
(१०४) अकारान्तः पुल्लिङ्गः 'गान्धार शब्दः । । गान्धारीणां राजा, गान्धारे राशोऽपत्यं च गान्धारः । ) वि० एकव० द्विव० . बहुव० . .प्र. गान्धारः गान्धारौ ) , गान्धारयः .. द्वि० .. गान्धारम्. . गान्धारौ .. .... गान्धारीन्