SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ६० [श्रीस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ] द्वि० पौतिमाष्यम् पतिमाष्यौ पूतिमाषान् तृ० पौतिमाष्येण पौतिमाषाभ्याम् पूतिमायुः शेषाणि रूपाणि 'गाग्य' (८७) शब्दवज्ज्ञेयानि । अत्रास्य गर्गादित्वात् यजि अन्त्याकारलुक्याद्यस्वरवृद्धा च सत्यामेकत्वे द्विस्वे च 'पौतिमाष्य' इति प्रकृतिः, बहुत्वे तु यो लुपि 'पूतिमाष' इति मूलप्रकृतिः । स्त्रियां तुपूतिमाषस्यापत्यं वृद्धं स्त्री पौतिमाष्यायणी' 'पतिमाष्या' इति द्वे प्रकृती । अत्र " पावटाद्वा " [२. ४. ६९ ] इति सूत्रेण षकारान्तनाग्नोऽ. वटशब्दाच्च यजन्तात् स्त्रियां वा डीभवति, तत्सन्नियोगे डायन् चान्तः । यदा डी यश्च तदा 'तिमाण्यायणी' प्रकृतिः, पक्षे "आत्" [ २. ४. १८ ] इत्यापि ' पौतिमाया' इति प्रकृतिर्विज्ञेया । तत्राद्याया वक्ष्यमाण 'नदी' ( २२५ ) शब्दवद्रपाणि, अपरायाश्च वक्ष्यमाण 'दया' ( १६५ ) शब्दवद्रपागि भवन्ति ॥ ___ एवम्-शार्कराक्ष्य-गौकक्ष्य-प्रमुखाः । यथा-शर्कराक्षस्य वृद्धमपत्यं पुमान्-शार्कराक्ष्यः, शार्कराक्ष्यो, शर्कराक्षाः । गोकक्षस्य वृद्धमत्यं पुमान्-- गौकक्ष्यः, गौकक्ष्या, गोकक्षाः। शेषाणि रूपाणि 'पौतिमाष्य' शब्दवद्वोध्यानि । स्त्रियां तु-शार्कराक्ष्यायणी' 'शार्कराक्ष्या' । 'गौकक्ष्यायणी' 'गौकक्ष्या' । इति शब्दद्वयस्य प्रकृतिद्विकस्यानुक्रमेण वक्ष्यमाण 'नदी' ( २२५ ) शब्दवत् 'दया' (१६५) शब्दवच्च रूपाणि ज्ञेयानि ॥ (१००) अकारान्तः पुंल्लिङ्गः 'आवश्य' शब्दः । . (अवटस्थापत्यं वृद्धं पुमान् आवट्यः ) वि० एकव० द्विव० प्र० आवट्यः आवट्यौ अवटाः बहुव०
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy