________________
५८
द्वि०
तृ०
च० शारद्वताय
प०
ष०
स०
सं०
[ श्रीस्याद्यन्तरत्नाकरे - अकारान्तं तद्धितान्तप्रकरणम् ]
शारद्वतौ
शारद्वताभ्याम्
वि०
प्र०
द्वि०
शारद्वतम् शारद्रतेन
( २२५) शब्दवद्बोध्यानि ॥
तृ०
च०
शारद्वतात्-दू
शारद्वतस्य
शारदवते
हे शारद्वत
प०
ष०
स०
सं०
शरद्वताम् शरद्वत्सु, शरदूवथ्सु हे शरद्वतः
अस्य बिदादिपाठात् " बिदादेर्वृद्धे [ ६.१.४१ ] इति अनि आद्यस्वरवृद्धावेकरवे द्वित्वे च 'शारद्वत' इति प्रकृतिः । बहुत्वे व लुपि 'शरद्वत्' इति मूलप्रकृति: ।
शरद्वतोऽपत्यं वृद्धं स्त्री 'शारद्वती'
29
59.
शारद्वतयोः
د.
हे शारद्वती
त्रियां तु —
ܕܕ
इत्यस्य रूपाणि वक्ष्यमाण 'नदी'
एकव०
कौञ्जयन्यः
कौआयन्यम्
कौञ्जायन्येन
कौञ्जायन्याय
कौञ्जायन्या-त्, द् कौआयन्यस्य
कौआयन्ये हे कौआय न्य हे कौआयन्यौ
(९८) अकारान्तः पुंल्लिङ्गः 'कौञ्जायन्य' शब्दः ।
( कुञ्जस्यापत्यं वृद्धं पुमान् कौञ्जायन्यः )
द्वि०
बहुव०
कौआयन्यौ
शरद्वतः
शरद्वद्भिः
शरद्वद्भयः
कौञ्जायनाः कोयनान्
कौञ्जायन्याभ्याम् कौआयनैः कौआयनेभ्यः
"9
""
99
"
कौआयन्ययोः
"
""
कौआयनानाम् कौआयनेषु हे कौआयनाः