SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५८ द्वि० तृ० च० शारद्वताय प० ष० स० सं० [ श्रीस्याद्यन्तरत्नाकरे - अकारान्तं तद्धितान्तप्रकरणम् ] शारद्वतौ शारद्वताभ्याम् वि० प्र० द्वि० शारद्वतम् शारद्रतेन ( २२५) शब्दवद्बोध्यानि ॥ तृ० च० शारद्वतात्-दू शारद्वतस्य शारदवते हे शारद्वत प० ष० स० सं० शरद्वताम् शरद्वत्सु, शरदूवथ्सु हे शरद्वतः अस्य बिदादिपाठात् " बिदादेर्वृद्धे [ ६.१.४१ ] इति अनि आद्यस्वरवृद्धावेकरवे द्वित्वे च 'शारद्वत' इति प्रकृतिः । बहुत्वे व लुपि 'शरद्वत्' इति मूलप्रकृति: । शरद्वतोऽपत्यं वृद्धं स्त्री 'शारद्वती' 29 59. शारद्वतयोः د. हे शारद्वती त्रियां तु — ܕܕ इत्यस्य रूपाणि वक्ष्यमाण 'नदी' एकव० कौञ्जयन्यः कौआयन्यम् कौञ्जायन्येन कौञ्जायन्याय कौञ्जायन्या-त्, द् कौआयन्यस्य कौआयन्ये हे कौआय न्य हे कौआयन्यौ (९८) अकारान्तः पुंल्लिङ्गः 'कौञ्जायन्य' शब्दः । ( कुञ्जस्यापत्यं वृद्धं पुमान् कौञ्जायन्यः ) द्वि० बहुव० कौआयन्यौ शरद्वतः शरद्वद्भिः शरद्वद्भयः कौञ्जायनाः कोयनान् कौञ्जायन्याभ्याम् कौआयनैः कौआयनेभ्यः "9 "" 99 " कौआयन्ययोः " "" कौआयनानाम् कौआयनेषु हे कौआयनाः
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy