SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे - अकारान्तं तद्धितान्तप्रकरणम् ] ५७ उत्सादिष्वपि धेनुशब्दः पठ्यते । स प्रत्यग्रप्रसवगव्यादिवावकः । अयविवचनः । धीयते अस्मात्तत्वमिति धेनुः । स्त्रियां तु धेनोरपत्यं वृद्ध स्त्री धैनवी । सर्वाणि रूपाणि वक्ष्यमाण नदी ( २२५) शब्दवदवसेयानि ॥ वि० प्र० (९६) अकारान्त पुंलिङ्गः 'गौपवन' शब्द: । ( गोपवनस्यापत्यं वृद्धं पुमान् गौपवनः ) वि० प्र० एकव० गौपवनः द्विव गौपवनी एकव • शारद्वतः अग्रेतनानि शेषाणि सर्वाणि रूपाणि 'जिन' (७४) शब्दवज्ज्ञेयानि । एवम् - शैव-बैन्दव- ताजम- आश्वावतान-श्यामाक - श्यापर्णाः शब्दाः । अत्रायं विशेषः-बिदादित्वादस्य 'अञ्' प्रत्ययेऽन्त्याकारलुक्याद्यस्वरवृद्धौ च त्रिष्वपि वचनेषु 'गौपवन' इति प्रकृतिः । यज्जनो० [६. १. १२६ ] इत्यत्र ' अश्यापर्णान्तगोपवनादिभ्य' इति बहुत्वे लुपः प्रतिषेधात् गोपवनादारभ्य श्यापर्णपर्यन्तानां बहुत्वे अमो लुब्रू न भवति । तेन - गौपवनाः । शैग्रवाः । बैन्दवाः । ताजमाः । आश्वावतानाः । श्यामाकाः । श्यापर्णाः । इत्येवं रूपाणि भवन्ति । 1 स्त्रियां तु गौपवनी । शैग्रवी । बैन्दवी । ताजमी । आश्वावतानी । श्यामाकी । श्यापर्णी । एतेषां रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवद्बोध्यानि ॥ (९७) अकारान्तः पुंल्लिङ्गः 'शारद्वत' शब्द: । ( शरद् उपकारकतयाऽस्यास्तीति शरद्वत्, तस्यापत्यं वृद्धं पुमान् शारद्वतः ॥ ) बहुव० गौपवनाः द्विव० शारद्वतौ ( बहुव • शरद्वतः ,
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy