________________
५६ [ श्रीस्याधन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ]
स्त्रियां तुबोधस्थापत्यं वृद्धं स्त्री आङ्गिरसी 'बौधी' बौध्यायनी' इति प्रकृतिद्विकस्य सर्वाण्यपि रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवद्बोध्यानि ।
उपर्युक्त प्रकृतिद्विकस्य यनन्तत्वात् “ यनो डायन् च वा” [ २. ४. ६७ ] इति ङीप्रत्ययो डायञ्चान्तो वा भवति, यदा केवलो डीप्रत्ययस्तदा " व्यञ्जनात्तद्धितस्य " [२.४.४]" इत्यनेन ड्यां परस्यां सत्यां यनो यकारस्य लुकि 'बौधी' इति प्रकृतिः । यदा तुडीप्रत्ययो डायश्च तदा 'बौध्यायनी' इत्येवंरूपा प्रकृतिज्ञेया ॥ .
(९५) अकारान्तः पुंल्लिङ्गः 'धैनव' शब्दः। (धेनोरपत्यं वृद्धं पुमान् धेनवः) (अयम् ऋषिवचनः) वि० एकव० द्विव०
बहुव० धेनवः धेनवौ
'धेनकः द्वि० धैनवम् ,
'धेनन् धैनवेन धैनवाभ्याम् घैनवाय
धेनुभ्यः धैनवात्-द् धैनवस्य धेनवयोः
धेनूनाम् स० धैनवे
धेनुषु सं० हे धनब हे घेनवौ हे धेनवः
अत्र धेनुशदस्य बिदादौ पठितत्वात् " बिदादेर्वृद्धे " [९. १. ४१] इति अनि " अस्वयम्भुवोऽव" [७. १. ७० ] इत्युकारस्थाने अवादेशे, आद्यस्वरवृद्धौ च सत्यामेकत्वे द्वित्वे च " धैनव " इति प्रकृतिः, बहुत्वे तु " याऽनो० " [६. १. १२६] इति यनो लुपि 'धेनु' इति मूलप्रकृतिः ।
धेनुभिः