SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे - अकारान्तं तद्धितान्तप्रकरणम् ] "" अत्र " afपबोधादाङ्गिरसे [ ६. १. ४४ ] इति यन्नि “ अवर्णेवर्णस्य [ ७. ४ ६८ ] इतीकारलुकि " वृद्धिः स्वरेष्वादेर्लिंगति तद्धिते " 1 [ ७. ४. १. ] इति वृद्धौ च सत्यामेकत्वे द्वित्वे च 'काप्य' इति प्रकृतिः, बहुवे " यञोऽश्यापर्णान्तगोपवनादेः " [ ६. १: १२६ ] इति य लुपि 'कपि' इति मूलप्रकृतिः । स्त्रियां तु — कपेरपत्यं वृद्धं स्त्री आङ्गिरसी 'काप्यायनी' । कपिशब्दो यद्यपि गर्गादिषु पठितस्तथापि “ कपिबोधादाङ्गिरसे " [ ६. १ ४४ ] इत्यत्रोपादानमाङ्गिरले एव 'यञ्' नान्यत्रेति नियमार्थम्, स्त्रियां लोहितादिकार्यार्थश्च गणपाठस्तेन " लोहितादिशकलान्तात् " [ २. ४ ६८ ] इति ङीप्रत्ययो डायन् चान्तो भवति । तेन 'काप्यायनी' इत्यस्य रूपाणि वक्ष्यमाण 'नदी' ( २२५ ) शब्दवदवसेयानि ॥ . वि० प्र० द्वि० G (९४) अकारान्तः पुंल्लिङ्गः " बौध्य" शब्दः । ( बोधस्यापत्यं वृद्धं पुमानाङ्गिरसो बौध्यः ) एकव० चौध्यः बोध्यम् तृ० बौध्येन "" द्विव० बोध्यौ 99 बौध्याभ्याम् बहुव० बोधाः ५५ बोधान् बोधैः शेषाणि रूपाणि 'जिन' (७४) शब्दवद्भवन्ति । किन्त्वत्र - पिबोधादाङ्गिरसे " [ ६. १. ४४ ] इति आङ्गिरसेऽपत्यविशेषे अवर्णवर्णस्य " [ ७. ४ ६८ ] इत्यकारलुकि 6 वृद्धेऽर्थे 'य' प्रत्ययस्तदनु. वृद्धिः स्वरेष्वादेः " [ ७४१]" इत्यादिनाऽऽद्यस्वरवृद्धौ च सत्यामेकत्वे द्वित्वे च 'बौध्य' इत्येवंरूपा प्रकृतिः; बहुत्वे तु “ यजनो - [ ६.१. १२६ ] ” इत्यादिना यमो लुपि 'बोध' इति मूलप्रकृतिः ।
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy