SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-अकारान्त तद्धितान्तप्रकरणम् ] ५१ 'वतण्डाः अग्रेतनानि रूपाणि 'गाय' शब्दवज्ञेयानि । स्त्रियां तुलोहितादिशब्दानां " लोहितादिशकलान्तात् " [२. ४. ६८] इत्यनेन डीप्रत्ययस्तत्सन्नियोगे डायन् चान्तो नित्यं भवति । तेन लोहितस्य वृद्धमपत्य स्त्री 'लौहित्यायनी'; ऋशस्य वृद्धमपत्यं स्त्री 'आायणी'; शकलस्य वृद्धमपत्यं स्त्री 'शाकल्यायनी' इति शब्दत्रयस्य तिसृणां प्रकृतीनां सर्वाण्यपि रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवद्विज्ञेयानि ॥ (९०) अकारान्तः पुंल्लिङ्गः 'वातण्ड्य' शब्दः । वतण्डस्यापत्यं वृद्धमाङ्गिरसः वातण्ड्यः । वि० एकप० द्विव०। बहुव० वातण्ड्यः वातण्ड्यौ द्वि० वातण्ड्यम् , वतण्डान् वातण्ड्येन । वातण्ड्याभ्याम् वतण्डः शेषाणि रूपाणि 'लौहित्य' (८९ ) शब्दवद्विज्ञेयानि । अत्राङ्गिरसेऽपत्यविशेषे " वतण्डात् " [ ६. १. ४५ ] इति यज् एव भवति, तदनु अन्त्याकारलुक्यायस्वरवृद्धावेकत्वे द्वित्वे च ' वातण्ड्य ' इति प्रकृतिः, बहुत्वे तु “ यमऽमो० ".[६. १. १२६] इति यो लुपि ‘वत'ण्ड' इति मूलप्रकृतिः ।। ___ आङ्गिरसादन्यत्र गर्गादिस्थलोहितादौ पाठाद् यनि (उपर्युक्तवत्) 'वाता'ण्ड्य' इति शब्दस्वरूपं भवति । शिवादिपाठाच्च यदा " शिवादेरण " [६. १. ६० ] इति अण् भवति तदा 'वातण्ड' इति शब्दस्वरूपं जायते । 'वातण्ड' शब्दस्य सर्वाण्यपि रूपाणि "निन' (७४) शब्दवद्भवन्ति । ___ न च वाच्यं गर्गादिपाठादेव पनि सिद्धे “वतण्डात् " [६. १. ४५] इति वचनं निरर्थकम् , यतोऽमेनादिरसेऽपत्यविशेषे विहितेन यमा शिवाद्या बाध्यते ।
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy